Loading...
ऋग्वेद मण्डल - 5 के सूक्त 16 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 5/ सूक्त 16/ मन्त्र 2
    ऋषिः - पुरुरात्रेयः देवता - अग्निः छन्दः - विराट्त्रिष्टुप् स्वरः - धैवतः

    स हि द्युभि॒र्जना॑नां॒ होता॒ दक्ष॑स्य बा॒ह्वोः। वि ह॒व्यम॒ग्निरा॑नु॒षग्भगो॒ न वार॑मृण्वति ॥२॥

    स्वर सहित पद पाठ

    सः । हि । द्युऽभिः॑ । जना॑नाम् । होता॑ । दक्ष॑स्य । बा॒ह्वोः । वि । ह॒व्यम् । अ॒ग्निः । आ॒नु॒षक् । भगः॑ । न । वार॑म् । ऋ॒ण्व॒ति॒ ॥


    स्वर रहित मन्त्र

    स हि द्युभिर्जनानां होता दक्षस्य बाह्वोः। वि हव्यमग्निरानुषग्भगो न वारमृण्वति ॥२॥

    स्वर रहित पद पाठ

    सः। हि। द्युऽभिः। जनानाम्। होता। दक्षस्य। बाह्वोः। वि। हव्यम्। अग्निः। आनुषक्। भगः। न। वारम्। ऋण्वति ॥२॥

    ऋग्वेद - मण्डल » 5; सूक्त » 16; मन्त्र » 2
    अष्टक » 4; अध्याय » 1; वर्ग » 8; मन्त्र » 2

    Meaning -
    With light and power, and with holy acts, Agni, highpriest of humanity, giver of the strength of arms, bears our inputs to the divinities of nature and, like a friend, brings us cherished gifts of nature and Divinity.$Agni makes the development and achievement possible like Bhaga, excellence incarnate.

    इस भाष्य को एडिट करें
    Top