ऋग्वेद - मण्डल 5/ सूक्त 16/ मन्त्र 3
अ॒स्य स्तोमे॑ म॒घोनः॑ स॒ख्ये वृ॒द्धशो॑चिषः। विश्वा॒ यस्मि॑न्तुवि॒ष्वणि॒ सम॒र्ये शुष्म॑माद॒धुः ॥३॥
स्वर सहित पद पाठअ॒स्य । स्तोमे॑ । म॒घोनः॑ । स॒ख्ये । वृ॒द्धऽशो॑चिषः । विश्वा॑ । यस्मि॑न् । तु॒वि॒ऽस्वणि॑ । सम् । अ॒र्ये । शुष्म॑म् । आ॒ऽद॒धुः ॥
स्वर रहित मन्त्र
अस्य स्तोमे मघोनः सख्ये वृद्धशोचिषः। विश्वा यस्मिन्तुविष्वणि समर्ये शुष्ममादधुः ॥३॥
स्वर रहित पद पाठअस्य। स्तोमे। मघोनः। सख्ये। वृद्धऽशोचिषः। विश्वा। यस्मिन्। तुविऽस्वनि। सम्। अर्ये। शुष्मम्। आऽदधुः ॥३॥
ऋग्वेद - मण्डल » 5; सूक्त » 16; मन्त्र » 3
अष्टक » 4; अध्याय » 1; वर्ग » 8; मन्त्र » 3
अष्टक » 4; अध्याय » 1; वर्ग » 8; मन्त्र » 3
Meaning -
In the song and celebration of this mighty power of excellence, in the friendship of this lord of high light and majesty, in this roaring power and energy, in this noble master of wealth and all round prosperity, Agni, in which all mankind place their faith and trust, let us all abide, invest, preserve and develop our power and potential, and from this let us receive our strength and fragrance of life.