ऋग्वेद - मण्डल 5/ सूक्त 16/ मन्त्र 4
अधा॒ ह्य॑ग्न एषां सु॒वीर्य॑स्य मं॒हना॑। तमिद्य॒ह्वं न रोद॑सी॒ परि॒ श्रवो॑ बभूवतुः ॥४॥
स्वर सहित पद पाठअध॑ । हि । अ॒ग्ने॒ । ए॒षा॒म् । सु॒ऽवीर्य॑स्य । मं॒हना॑ । तम् । इत् । य॒ह्वम् । न । रोद॑सी॒ इति॑ । परि॑ । श्रवः॑ । ब॒भू॒व॒तुः॒ ॥
स्वर रहित मन्त्र
अधा ह्यग्न एषां सुवीर्यस्य मंहना। तमिद्यह्वं न रोदसी परि श्रवो बभूवतुः ॥४॥
स्वर रहित पद पाठअध। हि। अग्ने। एषाम्। सुऽवीर्यस्य। मंहना। तम्। इत्। यह्वम्। न। रोदसी इति। परि। श्रवः। बभूवतुः ॥४॥
ऋग्वेद - मण्डल » 5; सूक्त » 16; मन्त्र » 4
अष्टक » 4; अध्याय » 1; वर्ग » 8; मन्त्र » 4
अष्टक » 4; अध्याय » 1; वर्ग » 8; मन्त्र » 4
Meaning -
Agni, lord refulgent of power and glory, bless these heroes with the gifts of strength and noble valour. As the heaven and earth go round that mighty sun in orbit and homage, so do the honour and valour of life’s dynamics move round you.