Loading...
ऋग्वेद मण्डल - 5 के सूक्त 19 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 5/ सूक्त 19/ मन्त्र 1
    ऋषिः - वव्रिरात्रेयः देवता - अग्निः छन्दः - गायत्री स्वरः - षड्जः

    अ॒भ्य॑व॒स्थाः प्र जा॑यन्ते॒ प्र व॒व्रेर्व॒व्रिश्चि॑केत। उ॒पस्थे॑ मा॒तुर्वि च॑ष्टे ॥१॥

    स्वर सहित पद पाठ

    अ॒भि । अ॒व॒ऽस्थाः । प्र । जा॒य॒न्ते॒ । प्र । व॒व्रेः । व॒व्रिः । चि॒के॒त॒ । उ॒पऽस्थे॑ । मा॒तुः । वि । च॒ष्टे॒ ॥


    स्वर रहित मन्त्र

    अभ्यवस्थाः प्र जायन्ते प्र वव्रेर्वव्रिश्चिकेत। उपस्थे मातुर्वि चष्टे ॥१॥

    स्वर रहित पद पाठ

    अभि। अवऽस्थाः। प्र। जायन्ते। प्र। वव्रेः। वव्रिः। चिकेत। उपऽस्थे। मातुः। वि। चष्टे ॥१॥

    ऋग्वेद - मण्डल » 5; सूक्त » 19; मन्त्र » 1
    अष्टक » 4; अध्याय » 1; वर्ग » 11; मन्त्र » 1

    Meaning -
    For the man of attainment, adverse circum stances do arise. Let the man in the real situation accept this eventuality. And then, let him be close to mother Divinity for light and rise to face it successfully.

    इस भाष्य को एडिट करें
    Top