Loading...
ऋग्वेद मण्डल - 5 के सूक्त 19 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 5/ सूक्त 19/ मन्त्र 2
    ऋषिः - वव्रिरात्रेयः देवता - अग्निः छन्दः - निचृद्गायत्री स्वरः - षड्जः

    जु॒हु॒रे वि चि॒तय॒न्तोऽनि॑मिषं नृ॒म्णं पा॑न्ति। आ दृ॒ळ्हां पुरं॑ विविशुः ॥२॥

    स्वर सहित पद पाठ

    जु॒हु॒रे । वि । चि॒तय॑न्तः । अनि॑ऽमिषम् । नृ॒म्णम् । पा॒न्ति॒ । आ । दृ॒ळ्हाम् । पुर॑म् । वि॒वि॒शुः॒ ॥


    स्वर रहित मन्त्र

    जुहुरे वि चितयन्तोऽनिमिषं नृम्णं पान्ति। आ दृळ्हां पुरं विविशुः ॥२॥

    स्वर रहित पद पाठ

    जुहुरे। वि। चितयन्तः। अनिऽमिषम्। नृम्णम्। पान्ति। आ। दृळ्हाम्। पुरम्। विविशुः ॥२॥

    ऋग्वेद - मण्डल » 5; सूक्त » 19; मन्त्र » 2
    अष्टक » 4; अध्याय » 1; वर्ग » 11; मन्त्र » 2

    Meaning -
    Those who challenge adverse circumstances and sit by Agni, light of Divinity, day and night without a wink of sleep, they enter the adamantine city celestial.

    इस भाष्य को एडिट करें
    Top