ऋग्वेद - मण्डल 5/ सूक्त 19/ मन्त्र 2
जु॒हु॒रे वि चि॒तय॒न्तोऽनि॑मिषं नृ॒म्णं पा॑न्ति। आ दृ॒ळ्हां पुरं॑ विविशुः ॥२॥
स्वर सहित पद पाठजु॒हु॒रे । वि । चि॒तय॑न्तः । अनि॑ऽमिषम् । नृ॒म्णम् । पा॒न्ति॒ । आ । दृ॒ळ्हाम् । पुर॑म् । वि॒वि॒शुः॒ ॥
स्वर रहित मन्त्र
जुहुरे वि चितयन्तोऽनिमिषं नृम्णं पान्ति। आ दृळ्हां पुरं विविशुः ॥२॥
स्वर रहित पद पाठजुहुरे। वि। चितयन्तः। अनिऽमिषम्। नृम्णम्। पान्ति। आ। दृळ्हाम्। पुरम्। विविशुः ॥२॥
ऋग्वेद - मण्डल » 5; सूक्त » 19; मन्त्र » 2
अष्टक » 4; अध्याय » 1; वर्ग » 11; मन्त्र » 2
अष्टक » 4; अध्याय » 1; वर्ग » 11; मन्त्र » 2
Meaning -
Those who challenge adverse circumstances and sit by Agni, light of Divinity, day and night without a wink of sleep, they enter the adamantine city celestial.