ऋग्वेद - मण्डल 5/ सूक्त 19/ मन्त्र 3
आ श्वै॑त्रे॒यस्य॑ ज॒न्तवो॑ द्यु॒मद्व॑र्धन्त कृ॒ष्टयः॑। नि॒ष्कग्री॑वो बृ॒हदु॑क्थ ए॒ना मध्वा॒ न वा॑ज॒युः ॥३॥
स्वर सहित पद पाठआ । श्वै॒त्रे॒यस्य॑ । ज॒न्तवः॑ । द्यु॒ऽमत् । व॒र्ध॒न्त॒ । कृ॒ष्टयः॑ । नि॒ष्कऽग्री॑वः । बृ॒हत्ऽउ॑क्थः । ए॒ना । मध्वा॑ । न । वा॒ज॒ऽयुः ॥
स्वर रहित मन्त्र
आ श्वैत्रेयस्य जन्तवो द्युमद्वर्धन्त कृष्टयः। निष्कग्रीवो बृहदुक्थ एना मध्वा न वाजयुः ॥३॥
स्वर रहित पद पाठआ। श्वैत्रैयस्य। जन्तवः। द्युऽमत्। वर्धन्त। कृष्टयः। निष्कऽग्रीवः। बृहत्ऽउक्थः। एना। मध्वा। न। वाजऽयुः ॥३॥
ऋग्वेद - मण्डल » 5; सूक्त » 19; मन्त्र » 3
अष्टक » 4; अध्याय » 1; वर्ग » 11; मन्त्र » 3
अष्टक » 4; अध्याय » 1; वर्ग » 11; मन्त्र » 3
Meaning -
Living beings of spatial waters, common men on earth, the man wearing a golden necklace, and the priest chanting loud hymns, loving and wanting food and energy sweet as honey, all grow by the energy of vital fire and, with holy chant and yajnic action, develop the light and power of brilliant Agni.