साइडबार
ऋग्वेद - मण्डल 5/ सूक्त 20/ मन्त्र 4
इ॒त्था यथा॑ त ऊ॒तये॒ सह॑सावन्दि॒वेदि॑वे। रा॒य ऋ॒ताय॑ सुक्रतो॒ गोभिः॑ ष्याम सध॒मादो॑ वी॒रैः स्या॑म सध॒मादः॑ ॥४॥
स्वर सहित पद पाठइ॒त्था । यथा॑ । ते॒ । ऊ॒तये॑ । सह॑साऽवन् । दि॒वेऽदि॑वे । रा॒ये । ऋ॒ताय॑ । सु॒क्र॒तो॒ इति॑ सुऽक्रतो । गोभिः॑ । स्या॒म॒ । स॒ध॒ऽमादः॑ । वी॒रैः । स्या॒म॒ । स॒ध॒ऽमादः॑ ॥
स्वर रहित मन्त्र
इत्था यथा त ऊतये सहसावन्दिवेदिवे। राय ऋताय सुक्रतो गोभिः ष्याम सधमादो वीरैः स्याम सधमादः ॥४॥
स्वर रहित पद पाठइत्था। यथा। ते। ऊतये। सहसाऽवन्। दिवेऽदिवे। राये। ऋताय। सुक्रतो इति सुऽक्रतो। गोभिः। स्यामः। सधऽमादः। वीरैः। स्याम। सधऽमादः ॥४॥
ऋग्वेद - मण्डल » 5; सूक्त » 20; मन्त्र » 4
अष्टक » 4; अध्याय » 1; वर्ग » 12; मन्त्र » 4
अष्टक » 4; अध्याय » 1; वर्ग » 12; मन्त्र » 4
Meaning -
O lord giver of strength and light of life, enlighten us so that we may, under your protection, advance on way to wealth and rectitude day by day, and by our words and voice be your companions and co dwellers in the home, blest with brave children.