साइडबार
ऋग्वेद - मण्डल 5/ सूक्त 20/ मन्त्र 3
ऋषिः - प्रयस्वन्तः आत्रेयः
देवता - अग्निः
छन्दः - विराडनुष्टुप्
स्वरः - गान्धारः
होता॑रं त्वा वृणीम॒हेऽग्ने॒ दक्ष॑स्य॒ साध॑नम्। य॒ज्ञेषु॑ पू॒र्व्यं गि॒रा प्रय॑स्वन्तो हवामहे ॥३॥
स्वर सहित पद पाठहोता॑रम् । त्वा॒ । वृ॒णी॒म॒हे॒ । अग्ने॑ । दक्ष॑स्य । साध॑नम् । य॒ज्ञेषु॑ । पू॒र्व्यम् । गि॒रा । प्रय॑स्वन्तः । ह॒वा॒म॒हे॒ ॥
स्वर रहित मन्त्र
होतारं त्वा वृणीमहेऽग्ने दक्षस्य साधनम्। यज्ञेषु पूर्व्यं गिरा प्रयस्वन्तो हवामहे ॥३॥
स्वर रहित पद पाठहोतारम्। त्वा। वृणीमहे। अग्ने। दक्षस्य। साधनम्। यज्ञेषु। पूर्व्यम्। गिरा। प्रयस्वन्तः। हवामहे ॥३॥
ऋग्वेद - मण्डल » 5; सूक्त » 20; मन्त्र » 3
अष्टक » 4; अध्याय » 1; वर्ग » 12; मन्त्र » 3
अष्टक » 4; अध्याय » 1; वर्ग » 12; मन्त्र » 3
Meaning -
Agni, we opt for dedication to you, original yajaka, generous giver, agent and instrument of strength and success, and, creatively endeavouring in our yajnic programmes, we invoke and invite you with the holy voice of faith.