Loading...
ऋग्वेद मण्डल - 5 के सूक्त 20 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 5/ सूक्त 20/ मन्त्र 2
    ऋषिः - प्रयस्वन्तः आत्रेयः देवता - अग्निः छन्दः - निचृदनुष्टुप् स्वरः - गान्धारः

    ये अ॑ग्ने॒ नेरय॑न्ति ते वृ॒द्धा उ॒ग्रस्य॒ शव॑सः। अप॒ द्वेषो॒ अप॒ ह्वरो॒ऽन्यव्र॑तस्य सश्चिरे ॥२॥

    स्वर सहित पद पाठ

    ये । अ॒ग्ने॒ । न । ई॒रय॑न्ति । ते । वृ॒द्धाः । उ॒ग्रस्य॑ । शव॑सः । अप॑ । द्वेषः॑ । अप॑ । ह्वरः॑ । अ॒न्यऽव्र॑तस्य । स॒श्चि॒रे॒ ॥


    स्वर रहित मन्त्र

    ये अग्ने नेरयन्ति ते वृद्धा उग्रस्य शवसः। अप द्वेषो अप ह्वरोऽन्यव्रतस्य सश्चिरे ॥२॥

    स्वर रहित पद पाठ

    ये। अग्ने। न। ईरयन्ति। ते। वृद्धाः। उग्रस्य। शवसः। अप। द्वेषः। अप। ह्वरः। अन्यऽव्रतस्य। सश्चिरे ॥२॥

    ऋग्वेद - मण्डल » 5; सूक्त » 20; मन्त्र » 2
    अष्टक » 4; अध्याय » 1; वर्ग » 12; मन्त्र » 2

    Meaning -
    Agni, these senior dedicated devotees of yours, who take to the strength of your power and passion for truth, do not waver in their faith, they keep away from malice, crookedness, double dealing and tortuous behaviour.

    इस भाष्य को एडिट करें
    Top