साइडबार
ऋग्वेद - मण्डल 5/ सूक्त 23/ मन्त्र 4
ऋषिः - द्युम्नो विश्वचर्षणिः
देवता - अग्निः
छन्दः - निचृत्पङ्क्ति
स्वरः - पञ्चमः
स हि ष्मा॑ वि॒श्वच॑र्षणिर॒भिमा॑ति॒ सहो॑ द॒धे। अग्न॑ ए॒षु क्षये॒ष्वा रे॒वन्नः॑ शुक्र दीदिहि द्यु॒मत्पा॑वक दीदिहि ॥४॥
स्वर सहित पद पाठसः । हि । स्म॒ । वि॒श्वऽच॑र्षणिः । अ॒भिऽमा॑ति । सहः॑ । द॒धे । अग्ने॑ । ए॒षु । क्षये॑षु । आ । रे॒वत् । नः॒ । शु॒क्र॒ । दी॒दि॒हि॒ । द्यु॒ऽमत् । पा॒व॒क॒ । दी॒दि॒हि॒ ॥
स्वर रहित मन्त्र
स हि ष्मा विश्वचर्षणिरभिमाति सहो दधे। अग्न एषु क्षयेष्वा रेवन्नः शुक्र दीदिहि द्युमत्पावक दीदिहि ॥४॥
स्वर रहित पद पाठसः। हि स्म। विश्वऽचर्षणिः। अभिऽमाति। सहः। दधे। अग्ने। एषु। क्षयेषु। आ। रेवत्। नः। शुक्र। दीदिहि। द्युऽमत्। पावक। दीदिहि ॥४॥
ऋग्वेद - मण्डल » 5; सूक्त » 23; मन्त्र » 4
अष्टक » 4; अध्याय » 1; वर्ग » 15; मन्त्र » 4
अष्टक » 4; अध्याय » 1; वर्ग » 15; मन्त्र » 4
Meaning -
Agni, that all watchful commander of the world brings us challenging strength and victorious force. Agni, light of life and ruler of the world, in these homes and places, shine, lord of wealth, shine for us, fire pure and light illuminating, shine in command of the wealth and honour of humanity.