Loading...
ऋग्वेद मण्डल - 5 के सूक्त 23 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 5/ सूक्त 23/ मन्त्र 3
    ऋषिः - द्युम्नो विश्वचर्षणिः देवता - अग्निः छन्दः - विराडनुष्टुप् स्वरः - गान्धारः

    विश्वे॒ हि त्वा॑ स॒जोष॑सो॒ जना॑सो वृ॒क्तब॑र्हिषः। होता॑रं॒ सद्म॑सु प्रि॒यं व्यन्ति॒ वार्या॑ पु॒रु ॥३॥

    स्वर सहित पद पाठ

    विश्वे॑ । हि । त्वा॒ । स॒ऽजोष॑सः । जना॑सः । वृ॒क्तऽब॑र्हिषः । होता॑रम् । सद्म॑ऽसु । प्रि॒यम् । व्यन्ति॑ । वार्या॑ । पु॒रु ॥


    स्वर रहित मन्त्र

    विश्वे हि त्वा सजोषसो जनासो वृक्तबर्हिषः। होतारं सद्मसु प्रियं व्यन्ति वार्या पुरु ॥३॥

    स्वर रहित पद पाठ

    विश्वे। हि। त्वा। सऽजोषसः। जनासः। वृक्तऽबर्हिषः। होतारम्। सद्मऽसु। प्रियम्। व्यन्ति। वार्या। पुरु ॥३॥

    ऋग्वेद - मण्डल » 5; सूक्त » 23; मन्त्र » 3
    अष्टक » 4; अध्याय » 1; वर्ग » 15; मन्त्र » 3

    Meaning -
    Agni, all people, all friendly and allied forces ready in arms for the call, come and make choice offers of things required, without reservation, to you, host and yajaka, dear most welcome in homes and seats of government.

    इस भाष्य को एडिट करें
    Top