साइडबार
ऋग्वेद - मण्डल 5/ सूक्त 24/ मन्त्र 3
ऋषिः - बन्धुः सुबन्धुः श्रुतबन्धुर्विप्रबन्धुश्च गौपयाना लौपयाना वा
देवता - अग्निः
छन्दः - पूर्वार्द्धस्य साम्नी बृहत्युत्तरार्द्धस्य भुरिग्बृहती
स्वरः - मध्यमः
नो॑ बोधि श्रु॒धी हव॑मुरु॒ष्या णो॑ अघाय॒तः स॑मस्मात् ॥ तं त्वा॑ शोचिष्ठ दीदिवः सु॒म्नाय॑ नू॒नमी॑महे॒ सखि॑भ्यः ॥३॥
स्वर सहित पद पाठसः । नः॒ । बो॒धि॒ । श्रु॒धि । हव॑म् । उ॒रु॒ष्य । नः॒ । अ॒घ॒ऽय॒तः । स॒म॒स्मा॒त् ॥
स्वर रहित मन्त्र
नो बोधि श्रुधी हवमुरुष्या णो अघायतः समस्मात् ॥ तं त्वा शोचिष्ठ दीदिवः सुम्नाय नूनमीमहे सखिभ्यः ॥३॥
स्वर रहित पद पाठसः। नः। बोधि। श्रुधि। हवम्। उरुष्य। नः। अघऽयतः। समस्मात् । तम्। त्वा। शोचिष्ठ। दीदिऽवः। सुम्नाय। नूनम्। ईमहे। सखिऽभ्यः ॥३॥
ऋग्वेद - मण्डल » 5; सूक्त » 24; मन्त्र » 3
अष्टक » 4; अध्याय » 1; वर्ग » 16; मन्त्र » 3
अष्टक » 4; अध्याय » 1; वर्ग » 16; मन्त्र » 3
Meaning -
Such is Agni. May the lord awaken us, listen, enlighten us. Hear our prayer, save us from all sin. We want no sin. We love no sin and evil.