Loading...
ऋग्वेद मण्डल - 5 के सूक्त 25 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 5/ सूक्त 25/ मन्त्र 1
    ऋषिः - बन्धुः सुबन्धुः श्रुतबन्धुर्विप्रबन्धुश्च गौपयाना लौपयाना वा देवता - अग्निः छन्दः - पूर्वार्द्धस्योत्तरार्द्धस्य च भुरिग्बृहती स्वरः - मध्यमः

    अच्छा॑ वो अ॒ग्निमव॑से दे॒वं गा॑सि॒ स नो॒ वसुः॑। रास॑त्पु॒त्र ऋ॑षू॒णामृ॒तावा॑ पर्षति द्वि॒षः ॥१॥

    स्वर सहित पद पाठ

    अच्छ॑ । वः॒ । अ॒ग्निम् । अव॑से । दे॒वम् । गा॒सि॒ । सः । नः॒ । वसुः॑ । रास॑त् । पु॒त्रः । ऋ॒षू॒णाम् । ऋ॒तऽवा॑ । प॒र्ष॒ति॒ । द्वि॒षः ॥


    स्वर रहित मन्त्र

    अच्छा वो अग्निमवसे देवं गासि स नो वसुः। रासत्पुत्र ऋषूणामृतावा पर्षति द्विषः ॥१॥

    स्वर रहित पद पाठ

    अच्छ। वः। अग्निम्। अवसे। देवम्। गासि। सः। नः। वसुः। रासत्। पुत्रः। ऋषूणाम्। ऋतऽवा। पर्षति। द्विषः ॥१॥

    ऋग्वेद - मण्डल » 5; सूक्त » 25; मन्त्र » 1
    अष्टक » 4; अध्याय » 1; वर्ग » 17; मन्त्र » 1

    Meaning -
    Sing well of Agni, light of Divinity, with enthusiasm, for your protection and progress. He, spirit of truth and rectitude, who inspires the sages with the light of truth and life’s stability may, we pray, give us wealth and stability. Agni is a saviour as a son is, overcomes hate and enmity and takes us across the seas of life.

    इस भाष्य को एडिट करें
    Top