ऋग्वेद - मण्डल 5/ सूक्त 25/ मन्त्र 2
ऋषिः - बन्धुः सुबन्धुः श्रुतबन्धुर्विप्रबन्धुश्च गौपयाना लौपयाना वा
देवता - अग्निः
छन्दः - पूर्वार्द्धस्योत्तरार्द्धस्य च भुरिग्बृहती
स्वरः - मध्यमः
स हि स॒त्यो यं पूर्वे॑ चिद्दे॒वास॑श्चि॒द्यमी॑धि॒रे। होता॑रं म॒न्द्रजि॑ह्व॒मित्सु॑दी॒तिभि॑र्वि॒भाव॑सुम् ॥२॥
स्वर सहित पद पाठसः । हि । स॒त्यः । यम् । पूर्वे॑ । चित् । दे॒वासः॑ । चि॒त् । यम् । ई॒धि॒रे । होता॑रम् । म॒न्द्रऽजि॑ह्वम् । इत् । सु॒दी॒तिऽभिः॑ । वि॒भाऽव॑सुम् ॥
स्वर रहित मन्त्र
स हि सत्यो यं पूर्वे चिद्देवासश्चिद्यमीधिरे। होतारं मन्द्रजिह्वमित्सुदीतिभिर्विभावसुम् ॥२॥
स्वर रहित पद पाठसः। हि। सत्यः। यम्। पूर्वे। चित्। देवासः। चित्। यम्। ईधिरे। होतारम्। मन्द्रजिह्वम्। इत्। सुदीतिऽभिः। विभावसुम् ॥२॥
ऋग्वेद - मण्डल » 5; सूक्त » 25; मन्त्र » 2
अष्टक » 4; अध्याय » 1; वर्ग » 17; मन्त्र » 2
अष्टक » 4; अध्याय » 1; वर्ग » 17; मन्त्र » 2
Meaning -
That alone is true, unquestionable and inviolable whom the seniors and brilliant sages kindle and install on the vedi, the leader and ruler, liberal giver and host of yajna, sweet and serious of tongue and commander of wealth and splendour by virtue of his innate light and flames of holy fire.$(Swami Dayananda applies this mantra to the choice and investiture of a ruler.)