ऋग्वेद - मण्डल 5/ सूक्त 25/ मन्त्र 5
ऋषिः - वसुयव आत्रेयः
देवता - अग्निः
छन्दः - विराडनुष्टुप्
स्वरः - गान्धारः
अ॒ग्निस्तु॒विश्र॑वस्तमं तु॒विब्र॑ह्माणमुत्त॒मम्। अ॒तूर्तं॑ श्राव॒यत्प॑तिं पु॒त्रं द॑दाति दा॒शुषे॑ ॥५॥
स्वर सहित पद पाठअ॒ग्निः । तु॒विश्र॑वःऽतमम् । तु॒विऽब्र॑ह्माणम् । उ॒त्ऽत॒मम् । अ॒तूर्त॑म् । श्र॒व॒यत्ऽप॑तिम् । पु॒त्रन् । द॒दा॒ति॒ । दा॒शुषे॑ ॥
स्वर रहित मन्त्र
अग्निस्तुविश्रवस्तमं तुविब्रह्माणमुत्तमम्। अतूर्तं श्रावयत्पतिं पुत्रं ददाति दाशुषे ॥५॥
स्वर रहित पद पाठअग्निः। तुविश्रवःऽतमम्। तुविऽब्रह्माणम्। उत्ऽतमम्। अतूर्त्तम्। श्रवयत्ऽपतिम्। पुत्रम्। ददाति। दाशुषे ॥५॥
ऋग्वेद - मण्डल » 5; सूक्त » 25; मन्त्र » 5
अष्टक » 4; अध्याय » 1; वर्ग » 17; मन्त्र » 5
अष्टक » 4; अध्याय » 1; वर्ग » 17; मन्त्र » 5
Meaning -
Agni, generous light of yajna, gives to a liberal yajaka and man of charity progeny fond of study and listening, abundant in food and wealth, widely read in sacred lore, most virtuous and invincible, who brings honour and glory to the parents.