Loading...
ऋग्वेद मण्डल - 5 के सूक्त 25 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 5/ सूक्त 25/ मन्त्र 9
    ऋषिः - वसुयव आत्रेयः देवता - अग्निः छन्दः - विराडनुष्टुप् स्वरः - गान्धारः

    ए॒वाँ अ॒ग्निं व॑सू॒यवः॑ सहसा॒नं व॑वन्दिम। स नो॒ विश्वा॒ अति॒ द्विषः॒ पर्ष॑न्ना॒वेव॑ सु॒क्रतुः॑ ॥९॥

    स्वर सहित पद पाठ

    ए॒व । अ॒ग्निम् । व॒सु॒ऽयवः॑ । स॒ह॒सा॒नम् । व॒व॒न्दि॒म॒ । सः । नः॒ । विश्वा॑ । अति॑ । द्विषः॑ । पर्ष॑त् । ना॒वाऽइ॑व । सु॒ऽक्रतुः॑ ॥


    स्वर रहित मन्त्र

    एवाँ अग्निं वसूयवः सहसानं ववन्दिम। स नो विश्वा अति द्विषः पर्षन्नावेव सुक्रतुः ॥९॥

    स्वर रहित पद पाठ

    एव। अग्निम्। वसुऽयवः। सहसानम्। ववन्दिम। सः। नः। विश्वाः। अति। द्विषः। पर्षत्। नावाऽइव। सुऽक्रतुः ॥९॥

    ऋग्वेद - मण्डल » 5; सूक्त » 25; मन्त्र » 9
    अष्टक » 4; अध्याय » 1; वर्ग » 18; मन्त्र » 4

    Meaning -
    Thus do we, aspiring for wealth and power, adore and celebrate you, lord of forbearance, challenge and victory. May Agni, omnipotent lord of holy action, save us and, like a boat over seas, help us cross over all hate and enmity of the world.

    इस भाष्य को एडिट करें
    Top