ऋग्वेद - मण्डल 5/ सूक्त 25/ मन्त्र 9
ए॒वाँ अ॒ग्निं व॑सू॒यवः॑ सहसा॒नं व॑वन्दिम। स नो॒ विश्वा॒ अति॒ द्विषः॒ पर्ष॑न्ना॒वेव॑ सु॒क्रतुः॑ ॥९॥
स्वर सहित पद पाठए॒व । अ॒ग्निम् । व॒सु॒ऽयवः॑ । स॒ह॒सा॒नम् । व॒व॒न्दि॒म॒ । सः । नः॒ । विश्वा॑ । अति॑ । द्विषः॑ । पर्ष॑त् । ना॒वाऽइ॑व । सु॒ऽक्रतुः॑ ॥
स्वर रहित मन्त्र
एवाँ अग्निं वसूयवः सहसानं ववन्दिम। स नो विश्वा अति द्विषः पर्षन्नावेव सुक्रतुः ॥९॥
स्वर रहित पद पाठएव। अग्निम्। वसुऽयवः। सहसानम्। ववन्दिम। सः। नः। विश्वाः। अति। द्विषः। पर्षत्। नावाऽइव। सुऽक्रतुः ॥९॥
ऋग्वेद - मण्डल » 5; सूक्त » 25; मन्त्र » 9
अष्टक » 4; अध्याय » 1; वर्ग » 18; मन्त्र » 4
अष्टक » 4; अध्याय » 1; वर्ग » 18; मन्त्र » 4
Meaning -
Thus do we, aspiring for wealth and power, adore and celebrate you, lord of forbearance, challenge and victory. May Agni, omnipotent lord of holy action, save us and, like a boat over seas, help us cross over all hate and enmity of the world.