ऋग्वेद - मण्डल 5/ सूक्त 30/ मन्त्र 1
ऋषिः - गौरिवीतिः शाक्त्यः
देवता - इन्द्र:
छन्दः - विराट्त्रिष्टुप्
स्वरः - धैवतः
क्व१॒॑ स्य वी॒रः को अ॑पश्य॒दिन्द्रं॑ सु॒खर॑थ॒मीय॑मानं॒ हरि॑भ्याम्। यो रा॒या व॒ज्री सु॒तसो॑ममि॒च्छन्तदोको॒ गन्ता॑ पुरुहू॒त ऊ॒ती ॥१॥
स्वर सहित पद पाठक्व॑ । स्यः । वी॒रः । कः । अ॒प॒श्य॒त् । इन्द्र॑म् । सु॒खऽर॑थम् । ईय॑मानम् । हरि॑ऽभ्याम् । यः । रा॒या । व॒ज्री । सु॒तऽसो॑मम् । इ॒च्छन् । तत् । ओकः॑ । गन्ता॑ । पु॒रु॒ऽहू॒तः । ऊ॒ती ॥
स्वर रहित मन्त्र
क्व१ स्य वीरः को अपश्यदिन्द्रं सुखरथमीयमानं हरिभ्याम्। यो राया वज्री सुतसोममिच्छन्तदोको गन्ता पुरुहूत ऊती ॥१॥
स्वर रहित पद पाठक्व। स्यः। वीरः। कः। अपश्यत्। इन्द्रम्। सुखऽरथम्। ईयमानम्। हरिऽभ्याम्। यः। राया। वज्री। सुतऽसोमम्। इच्छन्। तत्। ओकः। गन्ता। पुरुऽहूतः। ऊती ॥१॥
ऋग्वेद - मण्डल » 5; सूक्त » 30; मन्त्र » 1
अष्टक » 4; अध्याय » 1; वर्ग » 26; मन्त्र » 1
अष्टक » 4; अध्याय » 1; वर्ग » 26; मन्त्र » 1
Meaning -
Where is that thunderous catalytic power? Who saw that Indra, harbinger of peace and comfort travelling like a pleasing chariot along the waves of attraction and repulsion which, laden with wealth and wielding the force of thunder moves on and, invoked and invited by many for protection and promotion, goes to the house of the host with desire for the taste of life’s pleasure?