ऋग्वेद - मण्डल 5/ सूक्त 33/ मन्त्र 10
उ॒त त्ये मा॑ ध्व॒न्य॑स्य॒ जुष्टा॑ लक्ष्म॒ण्य॑स्य सु॒रुचो॒ यता॑नाः। म॒ह्ना रा॒यः सं॒वर॑णस्य॒ ऋषे॑र्व्र॒जं न गावः॒ प्रय॑ता॒ अपि॑ ग्मन् ॥१०॥
स्वर सहित पद पाठउ॒त । त्ये । मा॒ । ध्व॒न्य॑स्य । जुष्टाः॑ । ल॒क्ष्म॒ण्य॑स्य । सु॒ऽरुचः॑ । यता॑नाः । म॒ह्ना । रा॒यः । स॒म्ऽवर॑णस्य । ऋषेः॑ । व्र॒जम् । न । गावः॑ । प्रऽय॑ताः । अपि॑ । ग्म॒न् ॥
स्वर रहित मन्त्र
उत त्ये मा ध्वन्यस्य जुष्टा लक्ष्मण्यस्य सुरुचो यतानाः। मह्ना रायः संवरणस्य ऋषेर्व्रजं न गावः प्रयता अपि ग्मन् ॥१०॥
स्वर रहित पद पाठउत। त्ये। मा। ध्वन्यस्य। जुष्टाः। लक्ष्मण्यस्य। सुऽरुचः। यतानाः। मह्ना। रायः। संऽवरणस्य। ऋषेः। व्रजम्। न। गावः। प्रऽयताः। अपि। ग्मन् ॥१०॥
ऋग्वेद - मण्डल » 5; सूक्त » 33; मन्त्र » 10
अष्टक » 4; अध्याय » 2; वर्ग » 2; मन्त्र » 5
अष्टक » 4; अध्याय » 2; वर्ग » 2; मन्त्र » 5
Meaning -
May the living voices of Vedic mantras and wealths of existence with all their grandeur of meaning and value, coexistent with the lord of original Word, loved by the scholar of holy intention and purpose, divined and envisioned in right selection of words by the Rshis, all dynamic and relevant by moving forward to modern contexts come to me like cows going to their stalls.