Loading...
ऋग्वेद मण्डल - 5 के सूक्त 33 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 5/ सूक्त 33/ मन्त्र 9
    ऋषिः - संवरणः प्राजापत्यः देवता - इन्द्र: छन्दः - पङ्क्तिः स्वरः - पञ्चमः

    उ॒त त्ये मा॑ मारु॒ताश्व॑स्य॒ शोणाः॒ क्रत्वा॑मघासो वि॒दथ॑स्य रा॒तौ। स॒हस्रा॑ मे॒ च्यव॑तानो॒ ददा॑न आनू॒कम॒र्यो वपु॑षे॒ नार्च॑त् ॥९॥

    स्वर सहित पद पाठ

    उ॒त । त्ये । मा॒ । मा॒रु॒तऽअ॑श्वस्य । शोणाः॑ । क्रत्वा॑ऽमघासः । वि॒दथ॑स्य । रा॒तौ । स॒हस्रा॑ । मे॒ । च्यव॑तानः । ददा॑नः । आ॒नू॒कम् । अ॒र्यः । वपु॑षे । न । आ॒र्च॒त् ॥


    स्वर रहित मन्त्र

    उत त्ये मा मारुताश्वस्य शोणाः क्रत्वामघासो विदथस्य रातौ। सहस्रा मे च्यवतानो ददान आनूकमर्यो वपुषे नार्चत् ॥९॥

    स्वर रहित पद पाठ

    उत। त्ये। मा। मारुतऽअश्वस्य। शोणाः। क्रत्वाऽमघासः। विदथस्य। रातौ। सहस्रा। मे। च्यवतानः। ददानः। आनूकम्। अर्यः। वपुषे। न। आर्चत् ॥९॥

    ऋग्वेद - मण्डल » 5; सूक्त » 33; मन्त्र » 9
    अष्टक » 4; अध्याय » 2; वर्ग » 2; मन्त्र » 4

    Meaning -
    And may those vibrating gifts of the lord, who commands the winds as a charioteer drives and controls the horses, red hot in action, vested with holy perception and action, help me in the abundant creative yajna of the social order, so that the Lord and Master, inspiring me and giving me grace a thousand ways, may love and accept me like an ornament for the body.

    इस भाष्य को एडिट करें
    Top