ऋग्वेद - मण्डल 5/ सूक्त 36/ मन्त्र 1
ऋषिः - प्रभूवसुराङ्गिरसः
देवता - इन्द्र:
छन्दः - अनुष्टुप्
स्वरः - गान्धारः
स आ ग॑म॒दिन्द्रो॒ यो वसू॑नां॒ चिके॑त॒द्दातुं॒ दाम॑नो रयी॒णाम्। ध॒न्व॒च॒रो न वंस॑गस्तृषा॒णश्च॑कमा॒नः पि॑बतु दु॒ग्धमं॒शुम् ॥१॥
स्वर सहित पद पाठसः । आ । ग॒म॒त् । इन्द्रः॑ । यः । वसू॑नाम् । चिके॑तत् । दातु॑म् । दाम॑नः । र॒यी॒णाम् । ध॒न्व॒ऽच॒रः । न । वंस॑ऽगः । तृ॒षा॒णः । च॒क॒मा॒नः । पि॒ब॒तु॒ । दु॒ग्धम् । अं॒शुम् ॥
स्वर रहित मन्त्र
स आ गमदिन्द्रो यो वसूनां चिकेतद्दातुं दामनो रयीणाम्। धन्वचरो न वंसगस्तृषाणश्चकमानः पिबतु दुग्धमंशुम् ॥१॥
स्वर रहित पद पाठसः। आ। गमत्। इन्द्रः। यः। वसूनाम्। चिकेतत्। दातुम्। दामनः। रयीणाम्। धन्वऽचरः। न। वंसगः। तृषाणः। चकमानः। पिबतु। दुग्धम्। अंशुम् ॥१॥
ऋग्वेद - मण्डल » 5; सूक्त » 36; मन्त्र » 1
अष्टक » 4; अध्याय » 2; वर्ग » 7; मन्त्र » 1
अष्टक » 4; अध्याय » 2; वर्ग » 7; मन्त्र » 1
Meaning -
Come, Indra, lord of honour and excellence, you know the wealth, beauty and excellence, of the world of existence, you know how to give, you are the giver and treasure hold of the wealth of life, golden orb of the full moon. Like a sojourner of the skies, like a bird or bull, thirsting, loving, discriminating between truth and falsehood, come, drink the nectar of refreshing, rejuvenating, regenerating milk of life, your rightful share.