ऋग्वेद - मण्डल 5/ सूक्त 36/ मन्त्र 2
ऋषिः - प्रभूवसुराङ्गिरसः
देवता - इन्द्र:
छन्दः - भुरिग्बृहती
स्वरः - मध्यमः
आ ते॒ हनू॑ हरिवः शूर॒ शिप्रे॒ रुह॒त्सोमो॒ न पर्व॑तस्य पृ॒ष्ठे। अनु॑ त्वा राज॒न्नर्व॑तो॒ न हि॒न्वन् गी॒र्भिर्म॑देम पुरुहूत॒ विश्वे॑ ॥२॥
स्वर सहित पद पाठआ । ते॒ । हनू॒ इति॑ । ह॒रि॒ऽवः॒ । शू॒र॒ । शिप्रे॒ इति॑ । रुह॑त् । सोमः॑ । न । पर्व॑तस्य । पृ॒ष्ठे । अनु॑ । त्वा॒ । रा॒ज॒न् । अर्व॑तः । न । हि॒न्वन् । गीः॒ऽभिः । म॒दे॒म॒ । पु॒रु॒ऽहू॒त॒ । विश्वे॑ ॥
स्वर रहित मन्त्र
आ ते हनू हरिवः शूर शिप्रे रुहत्सोमो न पर्वतस्य पृष्ठे। अनु त्वा राजन्नर्वतो न हिन्वन् गीर्भिर्मदेम पुरुहूत विश्वे ॥२॥
स्वर रहित पद पाठआ। ते। हनू इति। हरिऽवः। शूर। शिप्रे इति। रुहत्। सोमः। न। पर्वतस्य। पृष्ठे। अनु। त्वा। राजन्। अर्वतः। न। हिन्वन्। गीःऽभिः। मदेम। पुरुऽहूत। विश्वे ॥२॥
ऋग्वेद - मण्डल » 5; सूक्त » 36; मन्त्र » 2
अष्टक » 4; अध्याय » 2; वर्ग » 7; मन्त्र » 2
अष्टक » 4; अध्याय » 2; वर्ग » 7; मन्त्र » 2
Meaning -
Indra, great and brave lord of heroic people, may love and sweetness play on your lips, let fragrance breathe from your nose, let success and glory play on your helmet like a soma creeper on mountain top. O ruler of the world all honoured and adored, like a victorious army rejoicing on victory, we all with all our voices in unison invoke and entertain you so that we all enjoy together.