ऋग्वेद - मण्डल 5/ सूक्त 4/ मन्त्र 1
ऋषिः - वसुश्रुत आत्रेयः
देवता - अग्निः
छन्दः - भुरिक्पङ्क्ति
स्वरः - पञ्चमः
त्वाम॑ग्ने॒ वसु॑पतिं॒ वसू॑नाम॒भि प्र म॑न्दे अध्व॒रेषु॑ राजन्। त्वया॒ वाजं॑ वाज॒यन्तो॑ जयेमा॒भि ष्या॑म पृत्सु॒तीर्मर्त्या॑नाम् ॥१॥
स्वर सहित पद पाठत्वाम् । अ॒ग्ने॒ । वसु॑ऽपतिम् । वसू॑नाम् । अ॒भि । प्र । म॒न्दे॒ । अ॒ध्व॒रेषु॑ । रा॒ज॒न् । त्वया॑ । वाज॑म् । वा॒ज॒ऽयन्तः॑ । ज॒ये॒म॒ । अ॒भि । स्या॒म॒ । पृ॒त्सु॒तीः । मर्त्या॑नाम् ॥
स्वर रहित मन्त्र
त्वामग्ने वसुपतिं वसूनामभि प्र मन्दे अध्वरेषु राजन्। त्वया वाजं वाजयन्तो जयेमाभि ष्याम पृत्सुतीर्मर्त्यानाम् ॥१॥
स्वर रहित पद पाठत्वाम्। अग्ने। वसुऽपतिम्। वसूनाम्। अभि। प्र। मन्दे। अध्वरेषु। राजन्। त्वया। वाजम्। वाजऽयन्तः। जयेम। अभि। स्याम। पृत्सुतीः। मर्त्यानाम् ॥१॥
ऋग्वेद - मण्डल » 5; सूक्त » 4; मन्त्र » 1
अष्टक » 3; अध्याय » 8; वर्ग » 18; मन्त्र » 1
अष्टक » 3; अध्याय » 8; वर्ग » 18; मन्त्र » 1
Meaning -
Agni, lord and brilliant ruler of the world, protector and sustainer of the wealths of life, I serve and celebrate you in the constructive business of cooperative living without hate and violence. With you and under your guidance and inspiration, collecting speed and strength for progress, let us, we pray, win the battles of mortal humanity and be happy.