ऋग्वेद - मण्डल 5/ सूक्त 4/ मन्त्र 2
ऋषिः - वसुश्रुत आत्रेयः
देवता - अग्निः
छन्दः - विराट्त्रिष्टुप्
स्वरः - धैवतः
ह॒व्य॒वाळ॒ग्निर॒जरः॑ पि॒ता नो॑ वि॒भुर्वि॒भावा॑ सु॒दृशी॑को अ॒स्मे। सु॒गा॒र्ह॒प॒त्याः समिषो॑ दिदीह्यस्म॒द्र्य१॒॑क्सं मि॑मीहि॒ श्रवां॑सि ॥२॥
स्वर सहित पद पाठह॒व्य॒ऽवाट् । अ॒ग्निः । अ॒जरः॑ । पि॒ता । नः॒ । वि॒ऽभुः । वि॒भाऽवा॑ । सु॒ऽदृशी॑कः । अ॒स्मे इति॑ । सु॒ऽगा॒र्ह॒प॒त्याः । सम् । इषः॑ । दि॒दी॒हि॒ । अ॒स्म॒द्र्य॑क् । सम् । मि॒मी॒हि॒ । श्रवां॑सि ॥
स्वर रहित मन्त्र
हव्यवाळग्निरजरः पिता नो विभुर्विभावा सुदृशीको अस्मे। सुगार्हपत्याः समिषो दिदीह्यस्मद्र्य१क्सं मिमीहि श्रवांसि ॥२॥
स्वर रहित पद पाठहव्यऽवाट्। अग्निः। अजरः। पिता। नः। विऽभुः। विभाऽवा। सुऽदृशीकः। अस्मे इति। सुऽगार्हपत्याः। सम्। इषः। दिदीहि। अस्मद्र्यक्। सम्। मिमीहि। श्रवांसि ॥२॥
ऋग्वेद - मण्डल » 5; सूक्त » 4; मन्त्र » 2
अष्टक » 3; अध्याय » 8; वर्ग » 18; मन्त्र » 2
अष्टक » 3; अध्याय » 8; वर्ग » 18; मन्त्र » 2
Meaning -
Agni, our father, sustainer and ruler, ever youthful and unaging, carrier of holy materials and fragrances over and across the world is all pervasive in power and presence, resplendent, all illuminative and all revealing, and blissful in form and appearance. May he provide for us all the healthful food, and energies for a happy household and may he, knowing us well and what is good for us, measure out, determine and grant all the bounds and laws of our wealth and properties, rights and duties, which we must not violate or neglect.