ऋग्वेद - मण्डल 5/ सूक्त 4/ मन्त्र 3
ऋषिः - वसुश्रुत आत्रेयः
देवता - अग्निः
छन्दः - निचृत्त्रिष्टुप्
स्वरः - धैवतः
वि॒शां क॒विं वि॒श्पतिं॒ मानु॑षीणां॒ शुचिं॑ पाव॒कं घृ॒तपृ॑ष्ठम॒ग्निम्। नि होता॑रं विश्व॒विदं॑ दधिध्वे॒ स दे॒वेषु॑ वनते॒ वार्या॑णि ॥३॥
स्वर सहित पद पाठवि॒शाम् । क॒विम् । वि॒श्पति॑म् । मानु॑षीणाम् । शुचि॑म् । पा॒व॒कम् । घृ॒तऽपृ॑ष्ठम् । अ॒ग्निम् । नि । होता॑रम् । वि॒श्व॒ऽविद॑म् । द॒धि॒ध्वे॒ । सः । दे॒वेषु॑ । व॒न॒ते॒ । वार्या॑णि ॥
स्वर रहित मन्त्र
विशां कविं विश्पतिं मानुषीणां शुचिं पावकं घृतपृष्ठमग्निम्। नि होतारं विश्वविदं दधिध्वे स देवेषु वनते वार्याणि ॥३॥
स्वर रहित पद पाठविशाम्। कविम्। विश्पतिम्। मानुषीणाम्। शुचिम्। पावकम्। घृतऽपृष्ठम्। अग्निम्। नि। होतारम्। विश्वऽविदम्। दधिध्वे। सः। देवेषु। वनते। वार्याणि ॥३॥
ऋग्वेद - मण्डल » 5; सूक्त » 4; मन्त्र » 3
अष्टक » 3; अध्याय » 8; वर्ग » 18; मन्त्र » 3
अष्टक » 3; अध्याय » 8; वर्ग » 18; मन्त्र » 3
Meaning -
Install Agni in the seat of power, protection and creative governance, Agni the poetic sage and visionary of the people, chief of human settlements, pure and unsullied, the light and fire of the world, strongly based in ghrta and waters, highpriest of the yajnic human organisation, conversant with every detail of the social order, and he procures and rules the choice gifts which people love and desire.