Loading...
ऋग्वेद मण्डल - 5 के सूक्त 47 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 5/ सूक्त 47/ मन्त्र 2
    ऋषिः - प्रतिक्षत्र आत्रेयः देवता - देवपत्न्यः छन्दः - निचृत्पङ्क्ति स्वरः - पञ्चमः

    अ॒जि॒रास॒स्तद॑प॒ ईय॑माना आतस्थि॒वांसो॑ अ॒मृत॑स्य॒ नाभि॑म्। अ॒न॒न्तास॑ उ॒रवो॑ वि॒श्वतः॑ सीं॒ परि॒ द्यावा॑पृथि॒वी य॑न्ति॒ पन्थाः॑ ॥२॥

    स्वर सहित पद पाठ

    अ॒जि॒रासः॑ । तत्ऽअ॑पः । ईय॑मानाः । आ॒त॒स्थि॒ऽवांसः॑ । अ॒मृत॑स्य । नाभि॑म् । अ॒न॒न्तासः॑ । उ॒रवः॑ । वि॒श्वतः॑ । सी॒म् । परि॑ । द्यावा॑पृथि॒वी इति॑ । य॒न्ति॒ । पन्थाः॑ ॥


    स्वर रहित मन्त्र

    अजिरासस्तदप ईयमाना आतस्थिवांसो अमृतस्य नाभिम्। अनन्तास उरवो विश्वतः सीं परि द्यावापृथिवी यन्ति पन्थाः ॥२॥

    स्वर रहित पद पाठ

    अजिरासः। तत्ऽअपः। ईयमानाः आतस्थिऽवांसः। अमृतस्य। नाभिम्। अनन्तासः। उरवः। विश्वतः। सीम्। परि। द्यावापृथिवी इति। यन्ति। पन्थाः ॥२॥

    ऋग्वेद - मण्डल » 5; सूक्त » 47; मन्त्र » 2
    अष्टक » 4; अध्याय » 3; वर्ग » 1; मन्त्र » 2

    Meaning -
    The radiations of the light of the dawn, as the actions of wise and brilliant parents and teachers, abiding in the centre of immortal eternity and flowing therefrom, move all round fast and ceaseless, vast and endless, on their paths across and over heaven and earth.

    इस भाष्य को एडिट करें
    Top