Loading...
ऋग्वेद मण्डल - 5 के सूक्त 60 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 5/ सूक्त 60/ मन्त्र 2
    ऋषिः - श्यावाश्व आत्रेयः देवता - मरुतः छन्दः - निचृत्त्रिष्टुप् स्वरः - धैवतः

    आ ये त॒स्थुः पृष॑तीषु श्रु॒तासु॑ सु॒खेषु॑ रु॒द्रा म॒रुतो॒ रथे॑षु। वना॑ चिदुग्रा जिहते॒ नि वो॑ भि॒या पृ॑थि॒वी चि॑द्रेजते॒ पर्व॑तश्चित् ॥२॥

    स्वर सहित पद पाठ

    आ । ये । त॒स्थुः । पृष॑तीषु । श्रु॒तासु॑ । सु॒ऽखेषु॑ । रु॒द्राः । म॒रुतः॑ । रथे॑षु । वना॑ । चि॒त् । उ॒ग्राः॒ । जि॒ह॒ते॒ । नि । वः॑ । भि॒या । पृ॒थि॒वी । चि॒त् । रे॒ज॒ते॒ । पर्व॑तः । चि॒त् ॥


    स्वर रहित मन्त्र

    आ ये तस्थुः पृषतीषु श्रुतासु सुखेषु रुद्रा मरुतो रथेषु। वना चिदुग्रा जिहते नि वो भिया पृथिवी चिद्रेजते पर्वतश्चित् ॥२॥

    स्वर रहित पद पाठ

    आ। ये। तस्थुः। पृषतीषु। श्रुतासु। सुऽखेषु। रुद्राः। मरुतः। रथेषु। वना। चित्। उग्राः। जिहते। नि। वः। भिया। पृथिवी। चित्। रेजते। पर्वतः। चित् ॥२॥

    ऋग्वेद - मण्डल » 5; सूक्त » 60; मन्त्र » 2
    अष्टक » 4; अध्याय » 3; वर्ग » 25; मन्त्र » 2

    Meaning -
    Rudras, pranic energies of life and natural catalysis, Maruts, heat, light, electric and wind energies, which abide and energise streams and showers, which work in means of transport and comfort, and which are described in works of revelation and research, are mighty, tempestuous and blazing. O Rudras and Maruts, catalytic, integrative and regenerative energies, under your power and fear of natural law the sun-rays radiate, the forests tremble, the earth moves and shines, the clouds break and the mountains shake.

    इस भाष्य को एडिट करें
    Top