ऋग्वेद - मण्डल 5/ सूक्त 60/ मन्त्र 8
ऋषिः - श्यावाश्व आत्रेयः
देवता - मरुतो वाग्निश्च
छन्दः - विराट्त्रिष्टुप्
स्वरः - धैवतः
अग्ने॑ म॒रुद्भिः॑ शु॒भय॑द्भि॒र्ऋक्व॑भिः॒ सोमं॑ पिब मन्दसा॒नो ग॑ण॒श्रिभिः॑। पा॒व॒केभि॑र्विश्वमि॒न्वेभि॑रा॒युभि॒र्वैश्वा॑नर प्र॒दिवा॑ के॒तुना॑ स॒जूः ॥८॥
स्वर सहित पद पाठअग्ने॑ । म॒रुत्ऽभिः॑ । शु॒भय॑त्ऽभिः । ऋक्व॑ऽभिः । सोम॑म् । पि॒ब॒ । म॒न्द॒सा॒नः । ग॒ण॒श्रिऽभिः॑ । पा॒व॒केभिः॑ । वि॒श्व॒म्ऽइ॒न्वेभिः॑ । आ॒युऽभिः॑ । वैश्वा॑नर । प्र॒ऽदिवा॑ । के॒तुना॑ । स॒ऽजूः ॥
स्वर रहित मन्त्र
अग्ने मरुद्भिः शुभयद्भिर्ऋक्वभिः सोमं पिब मन्दसानो गणश्रिभिः। पावकेभिर्विश्वमिन्वेभिरायुभिर्वैश्वानर प्रदिवा केतुना सजूः ॥८॥
स्वर रहित पद पाठअग्ने। मरुत्ऽभिः। शुभयत्ऽभिः। ऋक्वऽभिः। सोमम्। पिब। मन्दसानः। गणश्रिऽभिः। पावकेभिः। विश्वम्ऽइन्वेभिः। आयुऽभिः। वैश्वानर। प्रऽदिवा। केतुना। सऽजूः ॥८॥
ऋग्वेद - मण्डल » 5; सूक्त » 60; मन्त्र » 8
अष्टक » 4; अध्याय » 3; वर्ग » 25; मन्त्र » 8
अष्टक » 4; अध्याय » 3; वर्ग » 25; मन्त्र » 8
Meaning -
O leading light of the world, Agni, Vaishvanara, power and passion of life, friend and associate of higher light and wisdom by virtue of your character and conduct, come rejoicing to the vedi, share and enjoy the sweets of soma, life’s joy, wealth, honour and excellence in the company of the Maruts, dynamic people on the march who are pure and gracious, praise worthy, pride of the republic, purifying, inspiring, strengthening and beautifying the world, people who love life and add to the grace of life by living well and gracefully.