ऋग्वेद - मण्डल 5/ सूक्त 61/ मन्त्र 1
ऋषिः - श्यावाश्व आत्रेयः
देवता - मरुतो वाग्निश्च
छन्दः - जगती
स्वरः - निषादः
के ष्ठा॑ नरः॒ श्रेष्ठ॑तमा॒ य एक॑एक आय॒य। प॒र॒मस्याः॑ परा॒वतः॑ ॥१॥
स्वर सहित पद पाठकः । स्थ॒ । न॒रः॒ । श्रेष्ठ॑ऽतमाः । ये । एकः॑ऽएकः । आ॒ऽय॒य । प॒र॒मस्याः॑ । प॒रा॒ऽवतः॑ ॥
स्वर रहित मन्त्र
के ष्ठा नरः श्रेष्ठतमा य एकएक आयय। परमस्याः परावतः ॥१॥
स्वर रहित पद पाठके। स्थ। नरः। श्रेष्ठऽतमाः। ये। एकःऽएकः। आऽयय। परमस्याः। पराऽवतः ॥१॥
ऋग्वेद - मण्डल » 5; सूक्त » 61; मन्त्र » 1
अष्टक » 4; अध्याय » 3; वर्ग » 26; मन्त्र » 1
अष्टक » 4; अध्याय » 3; वर्ग » 26; मन्त्र » 1
Meaning -
Who are you, leaders and pioneers, best and most excellent, that come one by one and reach all together from farthest of far distances?