ऋग्वेद - मण्डल 5/ सूक्त 62/ मन्त्र 9
ऋषिः - श्रुतिविदात्रेयः
देवता - मित्रावरुणौ
छन्दः - विराट्त्रिष्टुप्
स्वरः - धैवतः
यद्बंहि॑ष्ठं॒ नाति॒विधे॑ सुदानू॒ अच्छि॑द्रं॒ शर्म॑ भुवनस्य गोपा। तेन॑ नो मित्रावरुणावविष्टं॒ सिषा॑सन्तो जिगी॒वांसः॑ स्याम ॥९॥
स्वर सहित पद पाठयत् । बंहि॑ष्ठम् । न । अ॒ति॒ऽविधे॑ । सु॒दा॒नू॒ इति॑ सुऽदानू । अच्छि॑द्रम् । शर्म॑ । भु॒व॒न॒स्य॒ । गो॒पा॒ । तेन॑ । नः॒ । मि॒त्रा॒व॒रु॒णौ॒ । अ॒वि॒ष्ट॒म् । सिसा॑सन्तः । जि॒गी॒वांसः॑ । स्या॒म॒ ॥
स्वर रहित मन्त्र
यद्बंहिष्ठं नातिविधे सुदानू अच्छिद्रं शर्म भुवनस्य गोपा। तेन नो मित्रावरुणावविष्टं सिषासन्तो जिगीवांसः स्याम ॥९॥
स्वर रहित पद पाठयत्। बंहिष्ठम्। न। अतिऽविधे। सुदानू इति सुऽदानू। अच्छिद्रम्। शर्म। भुवनस्य। गोपा। तेन। नः। मित्रावरुणौ। अविष्टम्। सिसासन्तः। जिगीवांसः। स्याम ॥९॥
ऋग्वेद - मण्डल » 5; सूक्त » 62; मन्त्र » 9
अष्टक » 4; अध्याय » 3; वर्ग » 31; मन्त्र » 4
अष्टक » 4; अध्याय » 3; वर्ग » 31; मन्त्र » 4
Meaning -
O Mitra and Varuna, ruler and leading lights of strength and judgement, generous as breath of life, unchallengeable protectors of the world, come and bless us with that greatest, highest and imperishable home of protection in which, sharing the honey sweets of life with all, we may live to achieve our ambition for victory in the struggle of existence.