ऋग्वेद - मण्डल 5/ सूक्त 63/ मन्त्र 1
ऋषिः - श्रुतिविदात्रेयः
देवता - मित्रावरुणौ
छन्दः - विराट्त्रिष्टुप्
स्वरः - धैवतः
ऋत॑स्य गोपा॒वधि॑ तिष्ठथो॒ रथं॒ सत्य॑धर्माणा पर॒मे व्यो॑मनि। यमत्र॑ मित्रावरु॒णाव॑थो यु॒वं तस्मै॑ वृ॒ष्टिर्मधु॑मत्पिन्वते दि॒वः ॥१॥
स्वर सहित पद पाठऋत॑स्य । गो॒पौ॒ । अधि॑ । ति॒ष्ठ॒थः॒ । रथ॑म् । सत्य॑ऽधर्माणा । प॒र॒मे । विऽओ॑मनि । यम् । अत्र॑ । मि॒त्रा॒व॒रु॒णा॒ । अव॑थः । यु॒वम् । तस्मै॑ । वृ॒ष्टिः । मधु॑ऽमत् । पि॒न्व॒ते॒ । दि॒वः ॥
स्वर रहित मन्त्र
ऋतस्य गोपावधि तिष्ठथो रथं सत्यधर्माणा परमे व्योमनि। यमत्र मित्रावरुणावथो युवं तस्मै वृष्टिर्मधुमत्पिन्वते दिवः ॥१॥
स्वर रहित पद पाठऋतस्य। गोपौ। अधि। तिष्ठथः। रथम्। सत्यऽधर्माणा। परमे। विऽओमानि। यम्। अत्र। मित्रावरुणा। अवथः। युवम्। तस्मै। वृष्टिः। मधुऽमत्। पिन्वते। दिवः ॥१॥
ऋग्वेद - मण्डल » 5; सूक्त » 63; मन्त्र » 1
अष्टक » 4; अध्याय » 4; वर्ग » 1; मन्त्र » 1
अष्टक » 4; अध्याय » 4; वर्ग » 1; मन्त्र » 1
Meaning -
Mitra and Varuna, lord of light and lord of justice and rectitude, ruler and judge, guardians of truth and law, observers of truth and law and eternal Dharma, you abide in the highest regions of existence in the presence of Divinity and ride over the chariot of life and the state while you occupy the highest seats of the social order. In this state, whoever you protect is blest, rains of honey sweets shower on him from heaven above.