साइडबार
ऋग्वेद - मण्डल 5/ सूक्त 71/ मन्त्र 3
उप॑ नः सु॒तमा ग॑तं॒ वरु॑ण॒ मित्र॑ दा॒शुषः॑। अ॒स्य सोम॑स्य पी॒तये॑ ॥३॥
स्वर सहित पद पाठउप॑ । नः॒ । सु॒तम् । आ । ग॒त॒म् । वरु॑ण । मित्र॑ । दा॒शुषः॑ । अ॒स्य । सोम॑स्य । पी॒तये॑ ॥
स्वर रहित मन्त्र
उप नः सुतमा गतं वरुण मित्र दाशुषः। अस्य सोमस्य पीतये ॥३॥
स्वर रहित पद पाठउप। नः। सुतम्। आ। गतम्। वरुण। मित्र। दाशुषः। अस्य। सोमस्य। पीतये ॥३॥
ऋग्वेद - मण्डल » 5; सूक्त » 71; मन्त्र » 3
अष्टक » 4; अध्याय » 4; वर्ग » 9; मन्त्र » 3
अष्टक » 4; अध्याय » 4; वर्ग » 9; मन्त्र » 3
Meaning -
Mitra and Varuna, leading lights of love, friendship and felicity, justice and rectitude, our yajna is accomplished, the soma is distilled. Come, drink of the soma of this worshipful celebrant yajaka, share and bless our yajnic achievement of success and progress.