ऋग्वेद - मण्डल 5/ सूक्त 8/ मन्त्र 2
त्वाम॑ग्ने॒ अति॑थिं पू॒र्व्यं विशः॑ शो॒चिष्के॑शं गृ॒हप॑तिं॒ नि षे॑दिरे। बृ॒हत्के॑तुं पुरु॒रूपं॑ धन॒स्पृतं॑ सु॒शर्मा॑णं॒ स्वव॑सं जर॒द्विष॑म् ॥२॥
स्वर सहित पद पाठत्वाम् । अ॒ग्ने॒ । अति॑थिम् । पू॒र्व्यम् । विशः॑ । शो॒चिःऽके॑शम् । गृ॒हऽप॑तिम् । नि । से॒दि॒रे॒ । बृ॒हत्ऽके॑तुम् । पु॒रु॒ऽरूप॑म् । ध॒न॒ऽस्पृत॑म् । सु॒ऽशर्मा॑णम् । सु॒ऽअव॑सम् । ज॒र॒त्ऽविष॑म् ॥
स्वर रहित मन्त्र
त्वामग्ने अतिथिं पूर्व्यं विशः शोचिष्केशं गृहपतिं नि षेदिरे। बृहत्केतुं पुरुरूपं धनस्पृतं सुशर्माणं स्ववसं जरद्विषम् ॥२॥
स्वर रहित पद पाठत्वाम्। अग्ने। अतिथिम्। पूर्व्यम्। विशः। शोचिःऽकेशम्। गृहऽपतिम्। नि। सेदिरे। बृहत्ऽकेतुम्। पुरुऽरूपम्। धनऽस्पृतम्। सुऽशर्माणम्। सुऽअवसम्। जरत्ऽविषम् ॥२॥
ऋग्वेद - मण्डल » 5; सूक्त » 8; मन्त्र » 2
अष्टक » 3; अध्याय » 8; वर्ग » 26; मन्त्र » 2
अष्टक » 3; अध्याय » 8; वर्ग » 26; मन्त्र » 2
Meaning -
Agni, light of life, people have enshrined and consecrated you in their heart and home: Agni, a welcome guest on the rounds, ancient presence with flames of fire for locks of hair, master of the home, high beacon of light, pervasive in all forms of the world, creator, lover and giver of wealth, neatly settled in homes, commanding noble and sure modes of protection and progress, pure, cleansed and free from hate and poisonous enmity.