Loading...
ऋग्वेद मण्डल - 5 के सूक्त 8 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 5/ सूक्त 8/ मन्त्र 3
    ऋषिः - इष आत्रेयः देवता - अग्निः छन्दः - निचृज्जगती स्वरः - निषादः

    त्वाम॑ग्ने॒ मानु॑षीरीळते॒ विशो॑ होत्रा॒विदं॒ विवि॑चिं रत्न॒धात॑मम्। गुहा॒ सन्तं॑ सुभग वि॒श्वद॑र्शतं तुविष्व॒णसं॑ सु॒यजं॑ घृत॒श्रिय॑म् ॥३॥

    स्वर सहित पद पाठ

    त्वाम् । अ॒ग्ने॒ । मानु॑षीः । ई॒ळ॒ते॒ । विशः॑ । हो॒त्रा॒ऽविद॑म् । विवि॑चिम् । र॒त्न॒ऽधात॑मम् । गुहा॑ । सन्त॑म् । सु॒ऽभ॒ग॒ । वि॒श्वऽद॑र्शतम् । तु॒वि॒ऽस्व॒णस॑म् । सु॒ऽयज॑म् । घृ॒त॒ऽश्रिय॑म् ॥


    स्वर रहित मन्त्र

    त्वामग्ने मानुषीरीळते विशो होत्राविदं विविचिं रत्नधातमम्। गुहा सन्तं सुभग विश्वदर्शतं तुविष्वणसं सुयजं घृतश्रियम् ॥३॥

    स्वर रहित पद पाठ

    त्वाम्। अग्ने। मानुषीः। ईळते। विशः। होत्राऽविदम्। विविचिम्। रत्नऽधातमम्। गुहा। सन्तम्। सुऽभग। विश्वऽदर्शतम्। तुविऽस्वनसम्। सुऽयजम्। घृतऽश्रियम् ॥३॥

    ऋग्वेद - मण्डल » 5; सूक्त » 8; मन्त्र » 3
    अष्टक » 3; अध्याय » 8; वर्ग » 26; मन्त्र » 3

    Meaning -
    Agni, human communities all adore you enshrined in the heart, knower of the yajakas and the delicacies of yajna, discriminator between right and wrong, positive and negative, good and evil, highest treasurehold of the jewels of wealth, gracious and glorious with honour and excellence, light of the universe, loud and bold in universal service, directly accessible in yajna and rising in flames by ghrta.

    इस भाष्य को एडिट करें
    Top