ऋग्वेद - मण्डल 5/ सूक्त 83/ मन्त्र 1
अच्छा॑ वद त॒वसं॑ गी॒र्भिरा॒भिः स्तु॒हि प॒र्जन्यं॒ नम॒सा वि॑वास। कनि॑क्रदद्वृष॒भो जी॒रदा॑नू॒ रेतो॑ दधा॒त्योष॑धीषु॒ गर्भ॑म् ॥१॥
स्वर सहित पद पाठअच्छ॑ । व॒द॒ । त॒वस॑म् । गीः॒ऽभिः । आ॒भिः । स्तु॒हि । प॒र्जन्य॑म् । नम॑सा । वि॒वा॒स॒ । कनि॑क्रदत् । वृ॒ष॒भः । जी॒रऽदा॑नुः । रेतः॑ । द॒धा॒ति॑ । ओष॑धीषु । गर्भ॑म् ॥
स्वर रहित मन्त्र
अच्छा वद तवसं गीर्भिराभिः स्तुहि पर्जन्यं नमसा विवास। कनिक्रदद्वृषभो जीरदानू रेतो दधात्योषधीषु गर्भम् ॥१॥
स्वर रहित पद पाठअच्छ। वद। तवसम्। गीःऽभिः। आभिः। स्तुहि। पर्जन्यम्। नमसा। आ। विवास। कनिक्रदत्। वृषभः। जीरऽदानुः। रेतः। दधाति। ओषधीषु। गर्भम् ॥१॥
ऋग्वेद - मण्डल » 5; सूक्त » 83; मन्त्र » 1
अष्टक » 4; अध्याय » 4; वर्ग » 27; मन्त्र » 1
अष्टक » 4; अध्याय » 4; वर्ग » 27; मन्त्र » 1
Meaning -
Hail the mighty cloud well with these holy words of song, serve, celebrate and energise it with homage in yajna for peace and a happy home. Roaring and thundering with passion, the virile cloud, giver of life and freshness, impregnates the herbs with the seed of generation.