Loading...
ऋग्वेद मण्डल - 5 के सूक्त 86 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 5/ सूक्त 86/ मन्त्र 6
    ऋषिः - अत्रिः देवता - इन्द्राग्नी छन्दः - स्वराडुष्णिक् स्वरः - ऋषभः

    ए॒वेन्द्रा॒ग्निभ्या॒महा॑वि ह॒व्यं शू॒ष्यं॑ घृ॒तं न पू॒तमद्रि॑भिः। ता सू॒रिषु॒ श्रवो॑ बृ॒हद्र॒यिं गृ॒णत्सु॑ दिधृत॒मिषं॑ गृ॒णत्सु॑ दिधृतम् ॥६॥

    स्वर सहित पद पाठ

    ए॒व । इ॒न्द्रा॒ग्निऽभ्या॑म् । अहा॑वि । ह॒व्यम् । सू॒ष्य॑म् । घ्ऋ॒तम् । न । पू॒तम् । अद्रि॑ऽभिः । ता । सू॒रिषु॑ । श्रवः॑ । बृ॒हत् । र॒यिम् । गृ॒णत्ऽसु॑ । दि॒धृ॒त॒म् । इष॑म् । गृ॒णत्ऽसु॑ । दि॒धृ॒त॒म् ॥


    स्वर रहित मन्त्र

    एवेन्द्राग्निभ्यामहावि हव्यं शूष्यं घृतं न पूतमद्रिभिः। ता सूरिषु श्रवो बृहद्रयिं गृणत्सु दिधृतमिषं गृणत्सु दिधृतम् ॥६॥

    स्वर रहित पद पाठ

    एव। इन्द्राग्निऽभ्याम्। अहा। वि। हव्यम्। शूष्यम्। घृतम्। न। पूतम्। अद्रिऽभिः। ता। सूरिषु। श्रवः। बृहत्। रयिम्। गृणत्ऽसु। दिधृतम्। इषम्। गृणत्ऽसु। दिधृतम् ॥६॥

    ऋग्वेद - मण्डल » 5; सूक्त » 86; मन्त्र » 6
    अष्टक » 4; अध्याय » 4; वर्ग » 32; मन्त्र » 6

    Meaning -
    Thus homage of adoration is offered to Indra and Agni, scholars of earthly and spatial energy. From energies, by scholars is received strength, energy and power, materials for yajnic investment and development, ghrta, delicacies, like water showers sanctified by the clouds. May they, we pray, bring and bestow upon the scholars and celebrants high renown and abundant wealth, may they bring and bestow upon the admirers food and energy for a happy life.

    इस भाष्य को एडिट करें
    Top