Loading...
ऋग्वेद मण्डल - 5 के सूक्त 9 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 5/ सूक्त 9/ मन्त्र 2
    ऋषिः - गय आत्रेयः देवता - अग्निः छन्दः - निचृदनुष्टुप् स्वरः - गान्धारः

    अ॒ग्निर्होता॒ दास्व॑तः॒ क्षय॑स्य वृ॒क्तब॑र्हिषः। यं य॒ज्ञास॒श्चर॑न्ति॒ यं सं वाजा॑सः श्रव॒स्यवः॑ ॥२॥

    स्वर सहित पद पाठ

    अ॒ग्निः । होता॑ । दास्व॑तः । क्षय॑स्य । वृ॒क्तऽब॑र्हिषः । सम् । य॒ज्ञासः॑ । चर॑न्ति । यम् । सम् । वाजा॑सः । श्र॒व॒स्यवः॑ ॥


    स्वर रहित मन्त्र

    अग्निर्होता दास्वतः क्षयस्य वृक्तबर्हिषः। यं यज्ञासश्चरन्ति यं सं वाजासः श्रवस्यवः ॥२॥

    स्वर रहित पद पाठ

    अग्निः। होता। दास्वतः। क्षयस्य। वृक्तऽबर्हिषः। सम्। यज्ञासः। चरन्ति। यम्। सम्। वाजासः। श्रवस्यवः ॥२॥

    ऋग्वेद - मण्डल » 5; सूक्त » 9; मन्त्र » 2
    अष्टक » 4; अध्याय » 1; वर्ग » 1; मन्त्र » 2

    Meaning -
    Agni is the high-priest of Nature’s abundance for humanity, blessing the house of the liberal devotee ready to kindle the holy fire, since all nutriments, energies and all yajnic gifts of Divinity coexist and work with Agni.

    इस भाष्य को एडिट करें
    Top