ऋग्वेद - मण्डल 6/ सूक्त 1/ मन्त्र 1
ऋषिः - भरद्वाजो बार्हस्पत्यः
देवता - अग्निः
छन्दः - भुरिक्पङ्क्ति
स्वरः - पञ्चमः
त्वं ह्य॑ग्ने प्रथ॒मो म॒नोता॒स्या धि॒यो अभ॑वो दस्म॒ होता॑। त्वं सीं॑ वृषन्नकृणोर्दु॒ष्टरी॑तु॒ सहो॒ विश्व॑स्मै॒ सह॑से॒ सह॑ध्यै ॥१॥
स्वर सहित पद पाठत्वम् । हि । अ॒ग्ने॒ । प्र॒थ॒मः । म॒नोता॑ । अ॒स्याः । धि॒यः । अभ॑वः । दस्म॑ । होता॑ । त्वम् । सी॒म् । वृ॒ष॒न् । अ॒कृत॒णोः॒ । दु॒स्तरी॑तु । सहः॑ । विश्व॑स्मै । सह॑से । सह॑ध्यै ॥
स्वर रहित मन्त्र
त्वं ह्यग्ने प्रथमो मनोतास्या धियो अभवो दस्म होता। त्वं सीं वृषन्नकृणोर्दुष्टरीतु सहो विश्वस्मै सहसे सहध्यै ॥१॥
स्वर रहित पद पाठत्वम्। हि। अग्ने। प्रथमः। मनोता। अस्याः। धियः। अभवः। दस्म। होता। त्वम्। सीम्। वृषन्। अकृतणोः। दुस्तरीतु। सहः। विश्वस्मै। सहसे। सहध्यै ॥१॥
ऋग्वेद - मण्डल » 6; सूक्त » 1; मन्त्र » 1
अष्टक » 4; अध्याय » 4; वर्ग » 35; मन्त्र » 1
अष्टक » 4; अध्याय » 4; वर्ग » 35; मन्त्र » 1
Meaning -
Agni, light of life faster than mind, you are the prime mover of this cosmic intelligence and evolution, marvellous creator and foremost performer of universal yajna. O generous father of life, you alone generate the inviolable life force and strength of will vested in existence for us to resist and overcome all negative forces of the world for survival and onward progress.