Loading...
ऋग्वेद मण्डल - 6 के सूक्त 11 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 6/ सूक्त 11/ मन्त्र 1
    ऋषिः - भरद्वाजो बार्हस्पत्यः देवता - अग्निः छन्दः - निचृत्त्रिष्टुप् स्वरः - धैवतः

    यज॑स्व होतरिषि॒तो यजी॑या॒नग्ने॒ बाधो॑ म॒रुतां॒ न प्रयु॑क्ति। आ नो॑ मि॒त्रावरु॑णा॒ नास॑त्या॒ द्यावा॑ हो॒त्राय॑ पृथि॒वी व॑वृत्याः ॥१॥

    स्वर सहित पद पाठ

    यज॑स्व । हो॒तः॒ । इ॒षि॒तः । यजी॑यान् । अग्ने॑ । बाधः॑ । म॒रुता॑म् । न । प्रऽयु॑क्ति । आ । नः॒ । मि॒त्रावरु॑णा । नास॑त्या । द्यावा॑ । हो॒त्राय॑ । पृ॒थि॒वी इति॑ । व॒वृ॒त्याः॒ ॥


    स्वर रहित मन्त्र

    यजस्व होतरिषितो यजीयानग्ने बाधो मरुतां न प्रयुक्ति। आ नो मित्रावरुणा नासत्या द्यावा होत्राय पृथिवी ववृत्याः ॥१॥

    स्वर रहित पद पाठ

    यजस्व। होतः। इषितः। यजीयान्। अग्ने। बाधः। मरुताम्। न। प्रऽयुक्ति। आ। नः। मित्रावरुणा। नासत्या। द्यावा। होत्राय। पृथिवी इति। ववृत्याः ॥१॥

    ऋग्वेद - मण्डल » 6; सूक्त » 11; मन्त्र » 1
    अष्टक » 4; अध्याय » 5; वर्ग » 13; मन्त्र » 1

    Meaning -
    Keep the fire of yajna burning, O yajaka, loved, inspired and invoked, leading light of life most reverential, bulwark of defence and protection like the force and freshness of winds for the unity and engagement of the people in common causes of creation and development. Bring up for us Mitra and Varuna, powers of love and friendship, judgement and protection, the Ashvins ever true, heaven and earth, keep them on ever active together for the advancement of our yajnic endeavours.

    इस भाष्य को एडिट करें
    Top