ऋग्वेद - मण्डल 6/ सूक्त 11/ मन्त्र 2
ऋषिः - भरद्वाजो बार्हस्पत्यः
देवता - अग्निः
छन्दः - निचृत्पङ्क्ति
स्वरः - पञ्चमः
त्वं होता॑ म॒न्द्रत॑मो नो अ॒ध्रुग॒न्तर्दे॒वो वि॒दथा॒ मर्त्ये॑षु। पा॒व॒कया॑ जु॒ह्वा॒३॒॑ वह्नि॑रा॒साग्ने॒ यज॑स्व त॒न्वं१॒॑ तव॒ स्वाम् ॥२॥
स्वर सहित पद पाठत्वम् । होता॑ । म॒न्द्रऽत॑मः । नः॒ । अ॒ध्रुक् । अ॒न्तः । दे॒वः । वि॒दथा॑ । मर्ते॑षु । पा॒व॒कया॑ । जु॒ह्वा॑ । वह्निः॑ । आ॒सा । अग्ने॑ । यज॑स्व । त॒न्व॑म् । तव॑ । स्वाम् ॥
स्वर रहित मन्त्र
त्वं होता मन्द्रतमो नो अध्रुगन्तर्देवो विदथा मर्त्येषु। पावकया जुह्वा३ वह्निरासाग्ने यजस्व तन्वं१ तव स्वाम् ॥२॥
स्वर रहित पद पाठत्वम्। होता। मन्द्रऽतमः। नः। अध्रुक्। अन्तः। देवः। विदथा। मर्तेषु। पावकया। जुह्वा। वह्निः। आसा। अग्ने। यजस्व। तन्वम्। तव। स्वाम् ॥२॥
ऋग्वेद - मण्डल » 6; सूक्त » 11; मन्त्र » 2
अष्टक » 4; अध्याय » 5; वर्ग » 13; मन्त्र » 2
अष्टक » 4; अध्याय » 5; वर्ग » 13; मन्त्र » 2
Meaning -
Agni, you are our leading light of yajna, charming and blissful, free from jealousy among mortals, radiant and generous creator giver in our yajnic endeavours, harbinger of wealth by the purifying flames of fire with havis offered with the holy ladle of ghrta and catalysed to fragrance. O lord of us all, develop your own self of radiant fire and develop the social structure of order.