ऋग्वेद - मण्डल 6/ सूक्त 11/ मन्त्र 3
ऋषिः - भरद्वाजो बार्हस्पत्यः
देवता - अग्निः
छन्दः - निचृत्त्रिष्टुप्
स्वरः - धैवतः
धन्या॑ चि॒द्धि त्वे धि॒षणा॒ वष्टि॒ प्र दे॒वाञ्जन्म॑ गृण॒ते यज॑ध्यै। वेपि॑ष्ठो॒ अङ्गि॑रसां॒ यद्ध॒ विप्रो॒ मधु॑च्छ॒न्दो भन॑ति रे॒भ इ॒ष्टौ ॥३॥
स्वर सहित पद पाठधन्या॑ । चि॒त् । हि । त्वे इति॑ । धि॒षणा॑ । वष्टि॑ । प्र । दे॒वान् । जन्म॑ । गृ॒ण॒ते । यज॑ध्यै । वेपि॑ष्ठः । अङ्गि॑रसाम् । यत् । ह॒ । विप्रः॑ । मधु॑ । छ॒न्दः । भन॑ति । रे॒भः । इ॒ष्टौ ॥
स्वर रहित मन्त्र
धन्या चिद्धि त्वे धिषणा वष्टि प्र देवाञ्जन्म गृणते यजध्यै। वेपिष्ठो अङ्गिरसां यद्ध विप्रो मधुच्छन्दो भनति रेभ इष्टौ ॥३॥
स्वर रहित पद पाठधन्या। चित्। हि। त्वे इति। धिषणा। वष्टि। प्र। देवान्। जन्म। गृणते। यजध्यै। वेपिष्ठः। अङ्गिरसाम्। यत्। ह। विप्रः। मधु। छन्दः। भनति। रेभः। इष्टौ ॥३॥
ऋग्वेद - मण्डल » 6; सूक्त » 11; मन्त्र » 3
अष्टक » 4; अध्याय » 5; वर्ग » 13; मन्त्र » 3
अष्टक » 4; अध्याय » 5; वर्ग » 13; मन्त्र » 3
Meaning -
Blessed is the mind and intelligence in pursuit of life’s wealth and grace which concentrates on you, Agni, for the celebrant soul to realise the manifestations of Divinity when the devotee, most vibrant sage among the Angirasas, wise saints and scholars, sings as a poet in ecstasy for the cherished attainment.