ऋग्वेद - मण्डल 6/ सूक्त 13/ मन्त्र 1
ऋषिः - भरद्वाजो बार्हस्पत्यः
देवता - अग्निः
छन्दः - पङ्क्तिः
स्वरः - पञ्चमः
त्वद् विश्वा॑ सुभग॒ सौभ॑गा॒न्यग्ने॒ वि य॑न्ति व॒निनो॒ न व॒याः। श्रु॒ष्टी र॒यिर्वाजो॑ वृत्र॒तूर्ये॑ दि॒वो वृ॒ष्टिरीड्यो॑ री॒तिर॒पाम् ॥१॥
स्वर सहित पद पाठत्वत् । विश्वा॑ । सु॒ऽभ॒ग॒ । सौभ॑गानि । अग्ने॑ । वि । या॒न्ति॒ । व॒निनः॑ । न । व॒याः । श्रु॒ष्टी । र॒यिः । वाजः॑ । वृ॒त्र॒ऽतूर्ये॑ । दि॒वः । वृ॒ष्टिः । ईड्यः॑ । री॒तिः । अ॒पाम् ॥
स्वर रहित मन्त्र
त्वद् विश्वा सुभग सौभगान्यग्ने वि यन्ति वनिनो न वयाः। श्रुष्टी रयिर्वाजो वृत्रतूर्ये दिवो वृष्टिरीड्यो रीतिरपाम् ॥१॥
स्वर रहित पद पाठत्वत्। विश्वा। सुऽभग। सौभगानि। अग्ने। वि। यन्ति। वनिनः। न। वयाः। श्रुष्टी। रयिः। वाजः। वृत्रऽतूर्ये। दिवः। वृष्टिः। ईड्यः। रीतिः। अपाम् ॥१॥
ऋग्वेद - मण्डल » 6; सूक्त » 13; मन्त्र » 1
अष्टक » 4; अध्याय » 5; वर्ग » 15; मन्त्र » 1
अष्टक » 4; अध्याय » 5; वर्ग » 15; मन्त्र » 1
Meaning -
Agni, ruling light of life, lord of good fortune, honour and excellence of the world, from you arise and grow all riches, honours and graces of life like branches of the tree growing and extending from the same one root. Sure and beneficent wealth, strength and spirit to break the demon of darkness, thunder for the cloud and rain from the skies, glorious showers of the waters of life and the adorable flow of holy action, all these too arise and expand from you alone.