ऋग्वेद - मण्डल 6/ सूक्त 15/ मन्त्र 5
ऋषिः - भरद्वाजो बार्हस्पत्यः
देवता - अग्निः
छन्दः - निचृज्जगती
स्वरः - निषादः
पा॒व॒कया॒ यश्चि॒तय॑न्त्या कृ॒पा क्षाम॑न्रुरु॒च उ॒षसो॒ न भा॒नुना॑। तूर्व॒न्न याम॒न्नेत॑शस्य॒ नू रण॒ आ यो घृ॒णे न त॑तृषा॒णो अ॒जरः॑ ॥५॥
स्वर सहित पद पाठपा॒व॒कया॑ । यः । चि॒तय॑न्त्या । कृ॒पा । क्षाम॑न् । रु॒रु॒चे । उ॒षसः॑ । न । भा॒नुना॑ । तूर्व॑न् । न । याम॑न् । एत॑शस्य । नु । रणे॑ । यः । घृ॒णे । न । त॒तृषा॒णः । अ॒जरः॑ ॥
स्वर रहित मन्त्र
पावकया यश्चितयन्त्या कृपा क्षामन्रुरुच उषसो न भानुना। तूर्वन्न यामन्नेतशस्य नू रण आ यो घृणे न ततृषाणो अजरः ॥५॥
स्वर रहित पद पाठपावकया। यः। चितयन्त्या। कृपा। क्षामन्। रुरुचे। उषसः। न। भानुना। तूर्वन्। न। यामन्। एतशस्य। नु। रणे। यः। घृणे। न। ततृषाणः। अजरः ॥५॥
ऋग्वेद - मण्डल » 6; सूक्त » 15; मन्त्र » 5
अष्टक » 4; अध्याय » 5; वर्ग » 17; मन्त्र » 5
अष्टक » 4; अध्याय » 5; वर्ग » 17; मन्त्र » 5
Meaning -
Free from age and decay, Agni, with purifying splendour of enlightenment, shines over the earth like the dawns with light at break of day, rushing and overpowering darkness like a war hero on course in battle, thirsting for victory in its blaze.