ऋग्वेद - मण्डल 6/ सूक्त 17/ मन्त्र 14
ऋषिः - भरद्वाजो बार्हस्पत्यः
देवता - इन्द्र:
छन्दः - निचृत्त्रिष्टुप्
स्वरः - धैवतः
स नो॒ वाजा॑य॒ श्रव॑स इ॒षे च॑ रा॒ये धे॑हि द्यु॒मत॑ इन्द्र॒ विप्रा॑न्। भ॒रद्वा॑जे नृ॒वत॑ इन्द्र सू॒रीन्दि॒वि च॑ स्मैधि॒ पार्ये॑ न इन्द्र ॥१४॥
स्वर सहित पद पाठसः । नः॒ । वाजा॑य । श्रव॑से । इ॒षे । च॒ । रा॒ये । धे॒हि॒ । द्यु॒ऽमतः॑ । इ॒न्द्र॒ । विप्रा॑न् । भ॒रत्ऽवा॑जे । नृ॒ऽवतः॑ । इ॒न्द्र॒ । सू॒रीन् । दि॒वि । च॒ । स्म॒ । ए॒धि॒ । पार्ये॑ । नः॒ । इ॒न्द्र॒ ॥
स्वर रहित मन्त्र
स नो वाजाय श्रवस इषे च राये धेहि द्युमत इन्द्र विप्रान्। भरद्वाजे नृवत इन्द्र सूरीन्दिवि च स्मैधि पार्ये न इन्द्र ॥१४॥
स्वर रहित पद पाठसः। नः। वाजाय। श्रवसे। इषे। च। राये। धेहि। द्युऽमतः। इन्द्र। विप्रान्। भरत्ऽवाजे। नृऽवतः। इन्द्र। सूरीन्। दिवि। च। स्म। एधि। पार्ये। नः। इन्द्र ॥१४॥
ऋग्वेद - मण्डल » 6; सूक्त » 17; मन्त्र » 14
अष्टक » 4; अध्याय » 6; वर्ग » 3; मन्त्र » 4
अष्टक » 4; अध्याय » 6; वर्ग » 3; मन्त्र » 4
Meaning -
May Indra, lord ruler of the universe, accept us, vibrant seekers of light, for the gift of speed and progress toward victory, honour and excellence, food and energy, and all round wealth of life. May Indra bless the brave leaders of humanity, and may the lord establish us all in the light of divinity and guide us on the path of total worldly fulfilment and freedom of ultimate salvation.