ऋग्वेद - मण्डल 6/ सूक्त 18/ मन्त्र 15
ऋषिः - भरद्वाजो बार्हस्पत्यः
देवता - इन्द्र:
छन्दः - भुरिक्पङ्क्ति
स्वरः - पञ्चमः
अनु॒ द्यावा॑पृथि॒वी तत्त॒ ओजोऽम॑र्त्या जिहत इन्द्र दे॒वाः। कृ॒ष्वा कृ॑त्नो॒ अकृ॑तं॒ यत्ते॒ अस्त्यु॒क्थं नवी॑यो जनयस्व य॒ज्ञैः ॥१५॥
स्वर सहित पद पाठअनु॑ । द्यावा॑पृथि॒वी इति॑ । तत् । ते॒ । ओजः॑ । अम॑र्त्याः । जि॒ह॒ते॒ । इ॒न्द्र॒ । दे॒वाः । कृ॒ष्व । कृ॒त्नो॒ इति॑ । अकृ॑तम् । यत् । ते॒ । अस्ति॑ । उ॒क्थम् । नवी॑यः । ज॒न॒य॒स्व॒ । य॒ज्ञैः ॥
स्वर रहित मन्त्र
अनु द्यावापृथिवी तत्त ओजोऽमर्त्या जिहत इन्द्र देवाः। कृष्वा कृत्नो अकृतं यत्ते अस्त्युक्थं नवीयो जनयस्व यज्ञैः ॥१५॥
स्वर रहित पद पाठअनु। द्यावापृथिवी इति। तत्। ते। ओजः। अमर्त्याः। जिहते। इन्द्र। देवाः। कृष्व। कृत्नो इति। अकृतम्। यत्। ते। अस्ति। उक्थम्। नवीयः। जनयस्व। यज्ञैः ॥१५॥
ऋग्वेद - मण्डल » 6; सूक्त » 18; मन्त्र » 15
अष्टक » 4; अध्याय » 6; वर्ग » 6; मन्त्र » 5
अष्टक » 4; अध्याय » 6; वर्ग » 6; मन्त्र » 5
Meaning -
Indra, lord omnipotent, heaven and earth and the immortals and brilliants of nature and humanity move in observance of that support and splendour of yours. O lord of action, inspire us to accomplish what is yet to be accomplished and to create the latest songs of adoration by yajnas and yajnic acts of social development for all.