Loading...
ऋग्वेद मण्डल - 6 के सूक्त 18 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 6/ सूक्त 18/ मन्त्र 4
    ऋषिः - भरद्वाजो बार्हस्पत्यः देवता - इन्द्र: छन्दः - निचृत्त्रिष्टुप् स्वरः - धैवतः

    सदिद्धि ते॑ तुविजा॒तस्य॒ मन्ये॒ सहः॑ सहिष्ठ तुर॒तस्तु॒रस्य॑। उ॒ग्रमु॒ग्रस्य॑ त॒वस॒स्तवी॒योऽर॑ध्रस्य रध्र॒तुरो॑ बभूव ॥४॥

    स्वर सहित पद पाठ

    सत् । इत् । हि । ते॒ । तु॒वि॒ऽजा॒तस्य॑ । मन्ये॑ । सहः॑ । स॒हि॒ष्ठ॒ । तु॒र॒तः । तु॒रस्य॑ । उ॒ग्रम् । उ॒ग्रस्य॑ । त॒वसः॑ । तवी॑यः । अर॑ध्रस्य । र॒ध्र॒ऽतुरः॑ । ब॒भू॒व॒ ॥


    स्वर रहित मन्त्र

    सदिद्धि ते तुविजातस्य मन्ये सहः सहिष्ठ तुरतस्तुरस्य। उग्रमुग्रस्य तवसस्तवीयोऽरध्रस्य रध्रतुरो बभूव ॥४॥

    स्वर रहित पद पाठ

    सत्। इत्। हि। ते। तुविऽजातस्य। मन्ये। सहः। सहिष्ठ। तुरतः। तुरस्य। उग्रम्। उग्रस्य। तवसः। तवीयः। अरध्रस्य। रध्रऽतुरः। बभूव ॥४॥

    ऋग्वेद - मण्डल » 6; सूक्त » 18; मन्त्र » 4
    अष्टक » 4; अध्याय » 6; वर्ग » 4; मन्त्र » 4

    Meaning -
    Real and true indeed is the courage and tolerance of the world hero, yours all, I believe, O boldest and most forbearing warrior, which defines the light, power and victory of the ruler who is the instant victor over the victorious, blazing over the violent, stronger than the strongest and most powerful non-violent destroyer of the destructive.

    इस भाष्य को एडिट करें
    Top