Loading...
ऋग्वेद मण्डल - 6 के सूक्त 19 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 6/ सूक्त 19/ मन्त्र 4
    ऋषिः - भरद्वाजो बार्हस्पत्यः देवता - इन्द्र: छन्दः - निचृत्त्रिष्टुप् स्वरः - धैवतः

    तं व॒ इन्द्रं॑ च॒तिन॑मस्य शा॒कैरि॒ह नू॒नं वा॑ज॒यन्तो॑ हुवेम। यथा॑ चि॒त्पूर्वे॑ जरि॒तार॑ आ॒सुरने॑द्या अनव॒द्या अरि॑ष्टाः ॥४॥

    स्वर सहित पद पाठ

    तम् । वः॒ । इन्द्र॑म् । च॒तिन॑म् । अ॒स्य॒ । शा॒कैः । इ॒ह । नू॒नम् । वा॒ज॒ऽयन्तः॑ । हु॒वे॒म॒ । यथा॑ । चि॒त् । पूर्वे॑ । ज॒रि॒तारः॑ । आ॒सुः । अने॑द्याः । अ॒न॒व॒द्याः । अरि॑ष्टाः ॥


    स्वर रहित मन्त्र

    तं व इन्द्रं चतिनमस्य शाकैरिह नूनं वाजयन्तो हुवेम। यथा चित्पूर्वे जरितार आसुरनेद्या अनवद्या अरिष्टाः ॥४॥

    स्वर रहित पद पाठ

    तम्। वः। इन्द्रम्। चतिनम्। अस्य। शाकैः। इह। नूनम्। वाजऽयन्तः। हुवेम। यथा। चित्। पूर्वे। जरितारः। आसुः। अनेद्याः। अनवद्याः। अरिष्टाः ॥४॥

    ऋग्वेद - मण्डल » 6; सूक्त » 19; मन्त्र » 4
    अष्टक » 4; अध्याय » 6; वर्ग » 7; मन्त्र » 4

    Meaning -
    O children of the earth, for the sake of you all here in the world, we invoke, invite and adore that lord Indra, fearless giver of joy, with all his power and forces, in pursuit of knowledge, peace and progress, just as the sagely celebrants of all time do and live blameless, irreproachable, and safe and secure against fear and injury.

    इस भाष्य को एडिट करें
    Top