Loading...
ऋग्वेद मण्डल - 6 के सूक्त 20 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 6/ सूक्त 20/ मन्त्र 5
    ऋषिः - भरद्वाजो बार्हस्पत्यः देवता - इन्द्र: छन्दः - निचृत्त्रिष्टुप् स्वरः - धैवतः

    म॒हो द्रु॒हो अप॑ वि॒श्वायु॑ धायि॒ वज्र॑स्य॒ यत्पत॑ने॒ पादि॒ शुष्णः॑। उ॒रु ष स॒रथं॒ सार॑थये क॒रिन्द्रः॒ कुत्सा॑य॒ सूर्य॑स्य सा॒तौ ॥५॥

    स्वर सहित पद पाठ

    म॒हः । द्रु॒हः । अप॑ । वि॒श्वऽआ॑यु । धा॒यि॒ । वज्र॑स्य । यत् । पत॑ने । पादि॑ । शुष्णः॑ । उ॒रु । सः । स॒ऽरथ॑म् । सार॑थये । कः॒ । इन्द्रः॑ । कुत्सा॑य । सूर्य॑स्य । सा॒तौ ॥


    स्वर रहित मन्त्र

    महो द्रुहो अप विश्वायु धायि वज्रस्य यत्पतने पादि शुष्णः। उरु ष सरथं सारथये करिन्द्रः कुत्साय सूर्यस्य सातौ ॥५॥

    स्वर रहित पद पाठ

    महः। द्रुहः। अप। विश्वऽआयु। धायि। वज्रस्य। यत्। पतने। पादि। शुष्णः। उरु। सः। सऽरथम्। सारथये। कः। इन्द्रः। कुत्साय। सूर्यस्य। सातौ ॥५॥

    ऋग्वेद - मण्डल » 6; सूक्त » 20; मन्त्र » 5
    अष्टक » 4; अध्याय » 6; वर्ग » 9; मन्त्र » 5

    Meaning -
    When on the fall of the mighty thunderbolt of justice and punishment the demon of darkness and denial is fallen and the sustaining force of all hate, jealousy and enmity is withdrawn, then the mighty Indra, further, opens and extends the field for the positive leaders and pioneers of vision, creativity and power for the nation on the march in the higher battle of light and culture.

    इस भाष्य को एडिट करें
    Top