ऋग्वेद - मण्डल 6/ सूक्त 20/ मन्त्र 4
ऋषिः - भरद्वाजो बार्हस्पत्यः
देवता - इन्द्र:
छन्दः - भुरिक्पङ्क्ति
स्वरः - पञ्चमः
श॒तैर॑पद्रन्प॒णय॑ इ॒न्द्रात्र॒ दशो॑णये क॒वये॒ऽर्कसा॑तौ। व॒धैः शुष्ण॑स्या॒शुष॑स्य मा॒याः पि॒त्वो नारि॑रेची॒त्किं च॒न प्र ॥४॥
स्वर सहित पद पाठश॒तैः । अ॒प॒द्र॒न् । प॒णयः॑ । इ॒न्द्र॒ । अत्र॑ । दश॑ऽओणये । क॒वये॑ । अ॒र्कऽसा॑तौ । व॒धैः । शुष्ण॑स्य । अ॒शुष॑स्य । मा॒याः । पि॒त्वः । न । अ॒रि॒रे॒ची॒त् । किम् । च॒न । प्र ॥
स्वर रहित मन्त्र
शतैरपद्रन्पणय इन्द्रात्र दशोणये कवयेऽर्कसातौ। वधैः शुष्णस्याशुषस्य मायाः पित्वो नारिरेचीत्किं चन प्र ॥४॥
स्वर रहित पद पाठशतैः। अपद्रन्। पणयः। इन्द्र। अत्र। दशऽओणये। कवये। अर्कऽसातौ। वधैः। शुष्णस्य। अशुषस्य। मायाः। पित्वः। न। अरिरेचीत्। किम्। चन। प्र ॥४॥
ऋग्वेद - मण्डल » 6; सूक्त » 20; मन्त्र » 4
अष्टक » 4; अध्याय » 6; वर्ग » 9; मन्त्र » 4
अष्टक » 4; अध्याय » 6; वर्ग » 9; मन्त्र » 4
Meaning -
Here in the world of business and administration in the advancement of life and light for the men of vision and wisdom protected from all ten directions, misers, thieves and robbers all run off by a hundred onslaughts of the ruler’s admirers. Indra, O lord ruler of light and life, can any one exhaust, surpass or defeat the power, knowledge and abundance of the mighty and generous ruling order? None.