ऋग्वेद - मण्डल 6/ सूक्त 20/ मन्त्र 3
ऋषिः - भरद्वाजो बार्हस्पत्यः
देवता - इन्द्र:
छन्दः - पङ्क्तिः
स्वरः - पञ्चमः
तूर्व॒न्नोजी॑यान्त॒वस॒स्तवी॑यान्कृ॒तब्र॒ह्मेन्द्रो॑ वृ॒द्धम॑हाः। राजा॑भव॒न्मधु॑नः सो॒म्यस्य॒ विश्वा॑सां॒ यत्पु॒रां द॒र्त्नुमाव॑त् ॥३॥
स्वर सहित पद पाठतूर्व॑न् । ओजी॑यान् । त॒वसः॑ । तवी॑यान् । कृ॒तऽब्र॑ह्मा । इन्द्रः॑ । वृ॒द्धऽम॑हाः । राजा॑ । अ॒भ॒व॒त् । मधु॑नः । सो॒म्यस्य॑ । विश्वा॑साम् । यत् । पु॒राम् । द॒र्त्नुम् । आव॑त् ॥
स्वर रहित मन्त्र
तूर्वन्नोजीयान्तवसस्तवीयान्कृतब्रह्मेन्द्रो वृद्धमहाः। राजाभवन्मधुनः सोम्यस्य विश्वासां यत्पुरां दर्त्नुमावत् ॥३॥
स्वर रहित पद पाठतूर्वन्। ओजीयान्। तवसः। तवीयान्। कृतऽब्रह्मा। इन्द्रः। वृद्धऽमहाः। राजा। अभवत्। मधुनः। सोम्यस्य। विश्वासाम्। यत्। पुराम्। दर्त्नुम्। आवत् ॥३॥
ऋग्वेद - मण्डल » 6; सूक्त » 20; मन्त्र » 3
अष्टक » 4; अध्याय » 6; वर्ग » 9; मन्त्र » 3
अष्टक » 4; अध्याय » 6; वर्ग » 9; मन्त्र » 3
Meaning -
Indra, refulgent and illustrious leader, is mightiest of the mighty. Breaking the clouds for shower, having created abundance of food, energy and literature of vision and wisdom, and having raised a team of veteran assistants, he becomes the real ruler of humanity, commander of honey sweets of peace and joy and saviour of all cities of the common wealth against the assailant and destroyer.