Loading...
ऋग्वेद मण्डल - 6 के सूक्त 20 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 6/ सूक्त 20/ मन्त्र 2
    ऋषिः - भरद्वाजो बार्हस्पत्यः देवता - इन्द्र: छन्दः - पङ्क्तिः स्वरः - पञ्चमः

    दि॒वो न तुभ्य॒मन्वि॑न्द्र स॒त्रासु॒र्यं॑ दे॒वेभि॑र्धायि॒ विश्व॑म्। अहिं॒ यद्वृ॒त्रम॒पो व॑व्रि॒वांसं॒ हन्नृ॑जीषि॒न्विष्णु॑ना सचा॒नः ॥२॥

    स्वर सहित पद पाठ

    दि॒वः । न । तुभ्य॑म् । अनु॑ । इ॒न्द्र॒ । स॒त्रा । अ॒सु॒र्य॑म् । दे॒वेभिः॑ । धा॒यि॒ । विश्व॑म् । अहि॑म् । यत् । वृ॒त्रम् । अ॒पः । व॒व्रि॒ऽवांस॑म् । हन् । ऋ॒जी॒षि॒न् । विष्णु॑ना । स॒चा॒नः ॥


    स्वर रहित मन्त्र

    दिवो न तुभ्यमन्विन्द्र सत्रासुर्यं देवेभिर्धायि विश्वम्। अहिं यद्वृत्रमपो वव्रिवांसं हन्नृजीषिन्विष्णुना सचानः ॥२॥

    स्वर रहित पद पाठ

    दिवः। न। तुभ्यम्। अनु। इन्द्र। सत्रा। असुर्यम्। देवेभिः। धायि। विश्वम्। अहिम्। यत्। वृत्रम्। अपः। वव्रिऽवांसम्। हन्। ऋजीषिन्। विष्णुना। सचानः ॥२॥

    ऋग्वेद - मण्डल » 6; सूक्त » 20; मन्त्र » 2
    अष्टक » 4; अध्याय » 6; वर्ग » 9; मन्त्र » 2

    Meaning -
    Indra, ruler of the world, observer of the original law and keeper of the honest simplicity of natural conduct, when in union with omnipresent Vishnu, omnipotent cosmic energy, you break the cloud of serpentine motion holding showers of the waters of life in hiding, then, together with the showers, universal life breath of vital energies is received, like light of the sun from heaven, by the brilliancies of humanity and of nature such as earth to bless you and your people.

    इस भाष्य को एडिट करें
    Top